Content

[Rama, further enquires Viswamitra narrates the birth of Tataka, her marriage, curse, etc., and convinces Rama to slay her.]

अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम्।

श्रुत्वा पुरुषशार्दूल: प्रत्युवाच शुभां गिरम्।।1.25.1।।

Translation

अप्रमेयस्य having super human faculty beyond comprehension, तस्य मुने: that sage's, उत्तमम् excellent, वचनम् words, श्रुत्वा having heard, पुरुषशार्दूल: greatest among men, शुभाम् auspicious, गिरम् speech, प्रत्युवाच replied.

On hearing the excellent words of Viswamitra, a sage with unimaginable faculty. Rama, the tiger among men (Rama) replied in a, gentle voice:
Sanskrit Commentary by Nagesa Bhatta
अथेति । अप्रमेयस्याप्रमेयप्रभावस्य । शार्दूलः श्रेष्ठः ।। 1.25.1 ।।



यदा यतः । यक्षी यक्षजातिः । श्रूयते पुराणादाविति शेषः । अबलेति साभिप्रायम् ।। 1.25.2,3 ।।



वीर्यम् शौर्यादि । बलमात्रप्रश्ने वीर्याभिधानं शौर्यादयो ऽन्ये ऽपि गुणास्तस्यां सन्तीति ज्ञापनार्थम् ।। 1.25.4 ।।



वरप्राप्तिमूलमाह पूर्वमित्यादि ।। 1.25.5 ।।



कन्यारत्नम् दिव्यरूपवतीं कन्याम् ।। 1.25.6 ।।



तदभिसंहितगुणवता पुत्रेणात्यन्तं जनपीडा भवेदिति विचार्य पुत्रं न ददौ ।। 1.25.7 ।।



विवर्धन्तीम् वर्धमानाम् । जम्भपुत्रायेत्यत्र "खञ्जुपुत्राय" इति पाठे खञ्जोः पुत्रः खञ्जुपुत्रः । असुरयक्षयोर्देवयोनित्वेनोचितः सम्बन्धः ।। 1.25.8 ।।



व्यजायत प्रासोष्टासूत ।। 1.25.9 ।।



शापं दर्शयति सुन्दे त्विति । निहते । अगस्त्येन शापं दत्त्वेति शेषः । इच्छतीच्छति स्म ।। 1.25.10 ।।



जातसंरम्भा स्वभर्तृवधजकोपवती ।। 1.25.11 ।।



भजस्व शुद्धदेवयोनिस्वरूपं मुक्त्वेति शेषः । शप्तवान्राक्षसत्वं भजस्वेति ।। 1.25.12 ।।



तदेव विस्तरेणाह पुरुषादीति । भवेति शेषः । तदेवोपपादयति इदमिति । इदं रूपं यक्षिणीरूपं विहाय त्याजयित्वा दारुणं रूपं राक्षसीरूपमस्तु भवतु । एतदेवाभिप्रेत्य पाद्मे उक्तम् "तौ रामलक्ष्मणौ वीरावायान्तीं पथि राक्षसीम् । ताटकां नाम घोरां तां सुन्दभार्यां सुकेतुजाम्" इति ।। 1.25.13 ।।



अमर्षादसहनात् । देशोत्सादने हेतुगर्भं विशेषणम् अगस्त्याचरितमिति । अगस्त्यतपःस्थानमित्यर्थः ।। 1.25.14 ।।



गोब्राह्मणहितार्थायेति स्त्रीवधशङ्कानिरासाय । तद्धिताय क्रियमाणं पापवदाभासमानमपि धर्मायेति भावः ।। 1.25.15 ।।



शापसंसृष्टामगस्त्यशापव्याप्ताम् ।। 1.25.16 ।।



हे नरोत्तम ते स्त्रीवधनिमित्ता घृणा न कार्या । अत्र नरोत्तमेत्यनेन पुरुषोत्तमेश्वररूपत्वात्तव पापसम्बन्धाभाव इति ध्वनितम् । चातुर्वर्ण्यहितार्थम् तद्धिताय । कर्तव्यमित्यस्य नृशंसमित्याद्युत्तरेणान्वयः ।। 1.25.17 ।।



वाशब्द इवार्थे । अनृशंसमिव नृशंसं क्रूरमपि कार्यमित्यर्थः । प्रजारक्षणकारणात्प्रजारक्षणाद्धेतोः । रक्षता सदेति । रक्षाधर्मसमृद्धिशेषत्वनेति भावः । पातकं वा मुख्यपातकं वा सदोषं वा यज्ञादिवत्सदोषम् । ईषत्पापयुतं धर्मं वा । सदोषवधरूपमिति यावत् ।। 1.25.18 ।।



एष धर्म इति । एष धर्ममूलकत्वादिति भावः । अतोप्यस्या वधो न्याय्य इत्याह अधर्म्यामिति । धर्मादपेताम् । तदेवोपपादयति धर्मो हीति ।। 1.25.19 ।।



अधर्म्यः स्त्रीवधो ऽपि धर्म एवेत्यर्थं सम्मतिभिरुपपादयति श्रूयते इति । पृथिवीम् तदधिष्ठात्रीं देवताम् । यद्वा तस्याः प्रजा इत्यर्थः ।। 1.25.20 ।।



अनिद्रम् निद्रासुखरहितम् । "अनिन्द्रम्" इति पाठे इन्द्ररहितम् । काव्यः शुक्रः ।। 1.25.21 ।।



एतैरेतादृशैः । यद्वा आर्षं बहुत्वम् । एताभ्याम् । शक्रविष्णुभ्यामित्यर्थः । मच्छासनादिति । यथा परशुरामस्य यमदग्नेर्गुरोराज्ञया मातृवधे ऽपि न दोषस्तथा बलादिदातृत्वेन गुरोर्ममाज्ञया स्त्रीवधे तव न दोष इति भावः ।। 1.25.22 ।।



इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे पञ्चविंशः सर्गः ।। 25 ।।