Sloka & Translation

[Lamentations of Dasaratha--Sumantra fetches the chariot at the command of the king- treasury officer gives valuable ornaments and garments to Sita---Kausalya instructs Sita on the obligations of a wife towards her husband-- Rama seeks leave of his other mothers.]

rāmasya tu vacaḥ śṛtvā munivēśadharaṅ ca tam.

samīkṣya saha bhāryābhī rājā vigatacētanaḥ৷৷2.39.1৷৷

nainaṅ duḥkhēna santaptaḥ pratyavaikṣata rāghavam.

na cainamabhisamprēkṣya pratyabhāṣata durmanāḥ৷৷2.39.2৷৷


bhāryābhiḥ saha with his wives, rājā king, rāmasya Rama's, vacaḥ words, śrutvā having heard, munivēśadharam dressed like an ascetic, tam him, samīkṣya ca beholding, vigatacētana unconscious, duḥkhēna with grief, santaptaḥ tormented, ēnam this, rāghavam Rama, na pratyavaikṣata could not look at, durmanāḥ dejected mind, ēnam him, abhisamprēkṣya having looked at, na pratyabhāṣata ca did not reply.

After hearing Rama and beholding him in the robes of an ascetic, Dasaratha and his wives fell unconscious. With his body and mind afflicted with grief, Dasaratha could not look Rama in the face nor could he make a reply.
rāmasya tu vacaḥ śṛtvā munivēśadharaṅ ca tam.

samīkṣya saha bhāryābhī rājā vigatacētanaḥ৷৷2.39.1৷৷

nainaṅ duḥkhēna santaptaḥ pratyavaikṣata rāghavam.

na cainamabhisamprēkṣya pratyabhāṣata durmanāḥ৷৷2.39.2৷৷


bhāryābhiḥ saha with his wives, rājā king, rāmasya Rama's, vacaḥ words, śrutvā having heard, munivēśadharam dressed like an ascetic, tam him, samīkṣya ca beholding, vigatacētana unconscious, duḥkhēna with grief, santaptaḥ tormented, ēnam this, rāghavam Rama, na pratyavaikṣata could not look at, durmanāḥ dejected mind, ēnam him, abhisamprēkṣya having looked at, na pratyabhāṣata ca did not reply.

After hearing Rama and beholding him in the robes of an ascetic, Dasaratha and his wives fell unconscious. With his body and mind afflicted with grief, Dasaratha could not look Rama in the face nor could he make a reply.
sa muhūrtamivāsaṅjñō duḥkhitaśca mahīpatiḥ.

vilalāpa mahābāhū rāmamēvānucintayan৷৷2.39.3৷৷


mahābāhuḥ mighty-armed, saḥ mahīpatiḥ that Lord of the world (king), muhūrtam for a moment, asaṅjñaḥ iva almost unconscious, duḥkhitaśca grieved, rāmam ēva Rama alone, anucintayan while brooding, vilalāpa lamented.

The mighty-armed king lost consciousness for a moment and in grief lamented, brooding only over Rama.
manyē khalu mayā pūrvaṅ vivatsā bahavaḥkṛtāḥ.

prāṇinō hiṅsitā vāpi tasmādidamupasthitam৷৷2.39.4৷৷


mayā by me, pūrvam in the past, bahavaḥ many, vivatsāḥ deprived of children, kṛtāḥ have been reduced, vāpi or, prāṇinaḥ living beings, hiṅsitāḥ are harmed, tasmāt therefore, idam this, upasthitam has befallen, manyē khalu I deem.

'In the past I must have separated many from their children or harmed many living beings. That is why I think this calamity has befallen me.
na tvēvānāgatē kālē dēhāccyavati jīvitam.

kaikēyyā kliśyamānasya mṛtyurmama na vidyatē৷৷2.39.5৷৷

yō.haṅ pāvakasaṅkāśaṅ paśyāmi purataḥ sthitam.

vihāya vasanē sūkṣmē tāpasācchādamātmajam৷৷2.39.6৷৷


kālē when the time, anāgatē has not come yet, dēhāt from body, jīvitam life, na cyavati does not leave, yaḥ aham such as I am, sūkṣmē fine, vasanē clothes, vihāya having removed, tāpasācchādam wearing the robes of an ascetic, pāvakasaṅkāśam like fire, ātmajam son, purataḥ sthitam standing before me, paśyāmi I, kaikēyyā by Kaikeyi, kliśyamānasya while being tormented, mama to me, mṛtyuḥ death, na vidyatē does not come.

Unless the destined hour arrives, life does not leave the body. Therefore, even though I am tormented by Kaikeyi and even after seeing my son, standing before me, (bright) like fire, taking off his fine clothes and wearing the robes of an ascetic my end does not come.
ēkasyāḥ khalu kaikēyyāḥ kṛtē.yaṅ kliśyatē janaḥ.

svārthē prayatamānāyāḥ saṅśritya nikṛtiṅ tvimām৷৷2.39.7৷৷


imām this, nikṛtim deception, saṅśritya resorting to, svārthē for selfish ends, prayatamānāyāḥ in
pursuit of, ēkasyāḥ only one, kaikēyyāḥ kṛtēḥ for Kaikeyi, ayaṅ janaḥ these people, kliśyatē are suffering.

Only because of Kaikeyi who resorted to this deception in pursuit of selfish ends so many people are made to suffer.
ēvamuktvā tu vacanaṅ bāṣpēṇa pihitēndriyaḥ.

rāmēti sakṛdēvōktvā vyāhartuṅ na śaśāka ha৷৷2.39.8৷৷


ēvam in this manner, vacanam words, uktvā having uttered, bāṣpēṇa with tears, pihitēndriyaḥ with blurred vision, rāmēti saying 'O Rama', sakṛdēva only once, uktvā having said, vyāhartum to speak, na śaśāka ha was not able.

Having uttered these words and muttering, 'O Rama' only once, his vision blurred by tears, he could speak no more.
saṅjñāṅ tu pratilabhyaiva muhūrtātsa mahīpatiḥ.

nētrābhyāmaśrupūrṇābhyāṅ sumantramidamabravīt৷৷2.39.9৷৷


saḥ mahīpatiḥ that Lord of the world (king), muhūrtāt after a moment, saṅjñām senses, pratilabhyaiva having regained, aśrupūrṇābhyām filled with tears, nētrābhyām with eyes, sumantram to Sumanatra, idam these words, abravīt spoke.

Regaining his senses in a moment, the king, with eyes filled with tears, said to Sumantra:
aupavāhyaṅ rathaṅ yuktvā tvamāyāhi hayōttamaiḥ.

prāpayainaṅ mahābhāgamitō janapadātparam৷৷2.39.10৷৷


tvam you, aupavāhyam suitable for the journey, ratham chariot, hayōttamaiḥ with finest horses, yuktvā having harnessed, āyāhi you shall come, ēnam this, mahābhāgam magnanimous, itaḥ from here, janapadāt this city, param place situated outside, prāpaya reach.

Harness the finest horses to the chariot suitable for the journey, drive this magnanimous Rama to a place outside the city, and come back.
ēvaṅ manyē guṇavatāṅ guṇānāṅ phalamucyatē.

pitrā mātrā ca yatsādhurvīrō nirvāsyatē vanam৷৷2.39.11৷৷


guṇavatām of virtuous men, guṇānām of virtues, phalam reward, ēvam this only, ucyatē is said, manyē I think, yat since, sādhuḥ pious man, vīraḥ heroic, pitrā by father, mātrā ca by mother, vanam to the forest, nirvāsyatē is being banished.

That the pious and heroic son is banished by his parents to the forest is, I think, the reward to the virtuous for his virtues.
rājñō vacanamājñāya sumantraḥ śīghravikramaḥ.

yōjayitvā.yayau tatra rathamaśvairalaṅkṛtam৷৷2.39.12৷৷


rājñaḥ the king's, vacanam words, ājñāya having known, sumantraḥ Sumantra, śīghravikramaḥ of swift steps, alaṅkṛtam decorated, ratham chariot, aśvaiḥ with horses, yōjayitvā yoked, tatra there, āyayau came.

In obedience to the words of the king, Sumantra promptly harnessed the horses to a well-decorated chariot and brought it there.
taṅ rathaṅ rājaputrāya sūta: kanakabhūṣitam.

ācacakṣē.ñjaliṅ kṛtvā yuktaṅ paramavājibhiḥ৷৷2.39.13৷৷


sūtaḥ the charioteer (Sumantra), añjaliṅ kṛtvā with folded palms, rājaputrāya the king's son, kanakabhūṣitam decked in gold, paramavājibhiḥ with excellent horses, yuktam harnessed, taṅ ratham that chariot, ācacakṣē informed.

With folded palms Sumantra informed the prince that a chariot, decked in gold and
harnessed with excellent horses, is ready.
rājā satvaramāhūya vyāpṛtaṅ vittasaṅñcayē.

uvāca dēśakālajñō niścitaṅ sarvata śśucim৷৷2.39.14৷৷


rājā the king, dēśakālajñō aware of (the right) place and time, niścitam firm, sarvataḥ in every way, śucim honest, vittasañcayē in the treasury, vyāpṛtam working as officer, satvaram hurriedly, āhūya having summoned, uvāca said.

The king who was aware of the right place and time summoned hurriedly the treaury officer, who was firm and honest and said to him:
vāsāṅsi ca mahārhāṇi bhūṣaṇāni varāṇi ca.

varṣāṇyētāni saṅkhyāya vaidēhyāḥ kṣipramānaya৷৷2.39.15৷৷


ētāni these, varṣāṇi years, saṅkhyāya calculating, vaidēhyāḥ for the princess of Videha (Sita), mahārhāṇi highly valuable, vāsāṅsi ca garments, varāṇi excellent, bhūṣaṇāni ca ornaments, kṣipram quickly, ānaya fetch.

Assess the (needs for) number of years the princess of Videha (Sita) is going to be in the forest, and fetch her quickly highly valuable garments and excellent ornaments.
narēndrēṇaivamuktastu gatvā kōśagṛhaṅ tataḥ.

prāyacchatsarvamāhṛtya sītāyai samamēva tat৷৷2.39.16৷৷


narēndrēṇa by the king, ēvam thus, uktaḥ spoken to, tataḥ then, kōśagṛham to the treasury, gatvā having gone, sarvam all those things, āhṛtya having brought, tat that, samamēva wholly, sītāyai for Sita, prāyacchat gave.

Ordered thus by the king, the officer went to the treasury, collected all the things and presented them to Sita.
sā sujātā sujātāni vaidēhī prasthitā vanam.

bhūṣayāmāsa gātrāṇi tairvicitrairvibhūṣaṇaiḥ৷৷2.39.17৷৷


vanam to the forest, prasthitā ready to depart, sujātā of noble birth, sā vaidēhi that princess from Videha (Sita), sujātāni beautiful, gātrāṇi limbs, vicitraiḥ sparkling, taiḥ vibhūṣaṇaiḥ those ornaments, bhūṣayāmāsa adorned.

That princess of noble birth from Videha adorned her beautiful limbs with the sparkling ornaments and got ready to depart for the forest.
vyarājayata vaidēhī vēśma tatsuvibhūṣitā.

udyatōṅ.śumataḥ kālē khaṅ prabhēva vivasvataḥ৷৷2.39.18৷৷


suvibhūṣitā well- adorned, vaidēhī Sita, tat vēśma that palace, kālē at dawn, udyataḥ rising, vivasvataḥ Sun's, prabhā light, khamiva like sky, vyarājayata got illumined.

Well-adorned Sita illumined the palace like the rising Sun lighting up the sky at dawn.
tāṅ bhujābhyāṅ pariṣvajya śvaśrūrvacanamabravīt.

anācarantī kṛpaṇaṅ mūrdhnyupāghrāya maithilīm৷৷2.39.19৷৷


śvaśrūḥ mother-in-law ( Kausalya), kṛpaṇam compassionately, anācarantīm not acting, tāṅ maithilīm that princess from Mithila (Sita), bhujābhyām with arms, pariṣvajya having embraced, mūrdhni on the forehead, upāghrāya after kissing, abravīt said.

Kausalya, Sita's mother-in-law, took her in her arms, embraced her, kissed her on the forehead, and said to her who conducted herself without evoking any pity.
asatya ssarvalōkē.sminsatataṅ satkṛtāḥ priyaiḥ.

bhartāraṅ nānumanyantē vinipātagataṅ striyaḥ৷৷2.39.20৷৷


asmin in this, sarvalōkē in all the worlds, asatyaḥ untrue, striyaḥ women, priyaiḥ by husbands, satatam at all times, satkṛtāḥ though honoured, vinipātagatam fallen into misfortunes, bhartāram husband, nānumanyantē do not agree (follow).

Those women who, although always gratified, do not follow their husband when they fall into misfortune, are regarded as unfaithful.
ēṣa svabhāvō nārīṇāmanubhūya purā sukham.

alpāmapyāpadaṅ prāpya duṣyanti prajahatyapi৷৷2.39.21৷৷


purā earlier, sukham pleasures, anubhūya having enjoyed, alpāmapi though in small measure, āpadam trouble, prāpya having obtained, duṣyanti censure them, prajahatyapi or even abandon them, ēṣaḥ this, nārīṇām women's, svabhāvaḥ nature.

Though they have enjoyed all pleasures (with their husbands) earlier, they censure them in the wake of the slightest trouble or even abandon them. This is the nature of women.
asatyaśīlā vikṛtā durgrāhyahṛdayāssadā.

yuvatyaḥ pāpasaṅṅkalpāḥ kṣaṇamātrādvirāgiṇaḥ৷৷2.39.22৷৷


pāpasaṅkalpāḥ evil-minded, yuvatyaḥ young ladies, asatyaśīlāḥ infidel, vikṛtāḥ perverted ones, tathā also, durgrāhyahṛdayāḥ hard to read their hearts, kṣaṇamātrāt in an instant, virāgiṇaḥ are devoid of affection.

Evil-minded young ladies are infidels. They are of perverted nature. They are inscrutable. In an instant they lose their love (for their husbands).
na kulaṅ na kṛtaṅ vidyā na dattaṅ nāpi saṅgrahaḥ.

strīṇāṅ gṛhṇāti hṛdayamanityahṛdayā hi tāḥ৷৷2.39.23৷৷


strīṇām women's, hṛdayam heart, kulam family tradition, na gṛhṇāti does not attract, kṛtam benefit received, na not, vidyā education, dattam gifts, na not, saṅgrahaḥ api not even accumulated wealth, na not, tāḥ those, anityahṛdayāḥ hi unstable minds indeed.

Neither family traditions nor benefits received, nor education nor affection nor gifts nor even accumulated wealth attract women's hearts. Their minds are unstable indeed.
sādhvīnāṅ hi sthitānāṅ tu śīlē satyē śrutē śamē.

strīṇāṅ pavitraṅ paramaṅ patirēkō viśiṣyatē৷৷2.39.24৷৷


tu but, śīlē in chastity, satyē in truth, śrutē in scriptures, śamē in stability, sthitānām remaining fixed, sādhvīnām of virtuous ones, strīṇām women, ēkaḥ only, patiḥ husband, paramam supreme, pavitram as holy, viśiṣyatē is distinguished.

But for those virtuous women whose minds are fixed in chastity, truth, scriptures and stability, the husband occupies a distinguished place and is considered supremely holy.
sa tvayā nāvamantavyaḥ putraḥ pravrājitō mama.

tava daivatamastvēṣa nirdhanaḥ sadhanō.pi vā৷৷2.39.25৷৷


pravrājitaḥ exiled, mama my, saḥ putraḥ son, tvayā by you, nāvamantavyaḥ is not to be underestimated, nirdhanaḥ without wealth, sadhanō.pi vā or with wealth, ēṣaḥ he, tava your, daivam astu be your god.

You must not underestimate my son in his exile. You must treat him as your god whether he is wealthy or not.
vijñāya vacanaṅ sītā tasyā dharmārthasaṅhitam.

kṛtāñjaliruvācēdaṅ śvaśrūmabhimukhē sthitām৷৷2.39.26৷৷


sītā Sita, tasyāḥ her, dharmārthasaṅhitam in conformity with dharma and artha, vacanam words, vijñāya having understood, kṛtāñjaliḥ with folded palms, abhimukhē facing her, sthitām standing, śvaśrūm to her mother-in-law, idam this word, uvāca said.

Sita who understood the import of these words which were in conformity with dharma and artha, repiled to her mother-in-law facing her with folded palms:
kariṣyē sarvamēvāhamāryā yadanuśāsti mām.

abhijñāsmi yathā bharturvartitavyaṅ śrutaṅ ca mē৷৷2.39.27৷৷


āryā venerable one, yathā as, mām me, anuśāsti instructing, sarvamēva all that, aham I, kariṣyē shall do, bhartuḥ in relation to my husband, yathā how, vartitavyam should conduct
myself, abhijñā asmi I am aware, mē śrutaṅ ca I have heard it earlier.

I shall do exactly all that the venerable mother-in-law instructs me. I have heard it earlier and have fully understood as to how I should conduct myself towards my husband.
na māmasajjanēnāryā samānayitumarhati.

dharmādvicalituṅ nāhamalaṅ candrādiva prabhā৷৷2.39.28৷৷


āryā the worshipful lady, mām me, asajjanēna with wicked people, samānayitum to equate, na arhati not fit for, aham I, prabhā radiance, candrādiva like from the Moon, dharmāt from virtue,
vicalitum to swerve, nālam I cannot.

My worshipful mother-in-law should not equate me with wicked people (women). I cannot swerve from the path of virtue like radiance which never leaves the Moon.
nātantrī vādyatē vīṇā nācakrō vartatē rathaḥ.

nāpatissukhamēdhēta yā syādapi śatātmajā৷৷2.39.29৷৷


atantrī without strings, vīṇā veena (lute), na vādyatē cannot be played, acakraḥ without
wheels, ratha: a chariot, na vartatē does not move, apatiḥ without husband, śatātmajā a hundred sons, syādapi even if she has, sukham happiness, na ēdhēta one does not flourish.

A veena (lute) sans strings cannot be played. A chariot without wheels cannot move. Similarly, a woman without her husband finds no happiness even though she has one hundred sons.
mitaṅ dadāti hi pitā mitaṅ mātā mitaṅ sutaḥ.

amitasya hi dātāraṅ bhartāraṅ kā na pūjayēt৷৷2.39.30৷৷


pitā father, mitam to a limited extent, dadāti hi gives, mātā mother, sutaḥ son, amitasya unlimited extent, dātāram giver, bhartāram husband, na pūjayēt who will not worship?

While the happiness that the father, mother and son give is limited, a husband gives unlimited happiness. Which wife will not worship such a husband?
sāhamēvaṅ gatā śrēṣṭhā śrutadharmaparāvarā.

āryē! kimavamanyē.haṅ strīṇāṅ bhartā hi daivatam৷৷2.39.31৷৷


āryē O exalted lady, ēvaṅ gatā one with these (ideals), śrēṣṭhā an eminent woman, śrutadharmaparāvarā having been instructed in ordinary and special obligations, sā aham I, kim why, avamanyēyam understimate him, strīṇām for women, bhartā husband, daivataṅ hi is god indeed.

Instructed about my obligations by an eminent lady (her mother?), imbued with these ideals, how can I, O exalted one, underestimate him (my husband)? For a woman the husband is a god indeed!
sītāyā vacanaṅ śrutvā kauśalyā hṛdayaṅgamam.

śuddhasattvā mumōcāśru sahasā duḥkhaharṣajam৷৷2.39.32৷৷


kauśalyā Kausalya, hṛdayaṅgamam heart-stirring, sītāyāḥ Sita's, vacanam words, śrutvā having heard, śuddhasattvā with purified mind, sahasā instantaneously, duḥkhaharṣajam produced out of joy
and grief, aśru tears, mumōca shed.

Listening to the heart-stirring words of Sita, Kausalya with her heart so pure burst instantaneously into tears of joy and grief.
tāṅ prāñjalirabhikramya mātṛmadhyē.tisatkṛtām.

rāmaḥ paramadharmātmā mātaraṅ vākyamabravīt৷৷2.39.33৷৷


paramadharmātmā extremely virtuous, rāmaḥ Rama, mātṛmadhyē in the midst of his mothers, atisatkṛtām highly revered lady, tām that, mātaram to mother (Kausalya), prāñjaliḥ with folded hands, abhikramya having approached, vākyam words, abravīt said.

Most virtuous Rama approached his mother, that highly revered lady among all his mothers, and with folded hands said:
amba! mā duḥkhitā bhūstvaṅ paśya tvaṅ pitaraṅ mama৷৷

kṣayō hi vanavāsasya kṣipramēva bhaviṣyati৷৷2.39.34৷৷


amba O mother, tvam you, duḥkhitā mā bhūḥ do not grieve, tvam you, mama pitaram my father, paśya look after, vanavāsasya of my exile in the forest, kṣayaḥ end, kṣipramēva quickly, bhaviṣyati will come.

O mother, do not grieve. Look after my father. My stay in the forest will soon come to an end.
suptāyāstē gamiṣyanti nava varṣāṇi pañca ca.

sā samagramiha prāptaṅ māṅ drakṣyasi suhṛdvṛtam৷৷2.39.35৷৷


tē you, suptāyāḥ while asleep, nava pañca ca nine plus five (fourteen), varṣāṇi years, gamiṣyanti will pass off, sā you, iha here, (sam) prāptam have arrived, suhṛdvṛtam surrounded by my friends, samagram completely, mām me, drakṣyasi will see.

Fourteen years will pass off like a night's sleep. You will see me come home safe
and sound, surrounded by my friends.
ētāvadabhinītārthamuktvā sa jananīṅ vacaḥ.

trayaśśataśatārdhāśca dadarśā vēkṣya mātaraḥ৷৷2.39.36৷৷


saḥ he, abhinītārtham with highly polished meaning, ētāvat up to this extent, vacaḥ words, uktvā having spoken, āvēkṣya after looking at them, trayaḥ three, trayaśśataśatārdhā: three hundred and fifty, mātaraḥ ca mothers, dadarśa he saw.

Speaking thus to his mother with highly polished words, he then turned his gaze at his other three hundred and fifty mothers.
tā ścāpi sa tathaivārtā mātṛrdaśarathātmajaḥ.

dharmayuktamidaṅ vākyaṅ nijagāda kṛtāñjaliḥ৷৷2.39.37৷৷


saḥ that, daśarathātmajaḥ Son of Dasaratha (Rama), tathaiva similarly, ārtāḥ distressed, tāḥ those, mātṛrapi mothers also, kṛtāñjaliḥ with folded palms, dharmayuktam steeped in virtue, idaṅ vākyam these words, nijagāda uttered.

To all the mothers who stood deeply distressed with grief the son of Dasaratha spoke with folded hands these words suffused with virtue:
saṅvāsātparuṣaṅ kiñcidajñānādvāpi yatkṛtam.

tanmē samanujānīta sarvāścāmantrayāmi vaḥ৷৷2.39.38৷৷


saṅvāsāt by virtue of our living together, ajñānādvā or through ignorance, kiñcit even a little, yat any, paruṣam harsh gesture, kṛtam has been done, mē to me, tat that, samanujānīta forgive, vaḥ you, sarvāḥ all, āmantrayāmi I am seeking leave of you.

If I have been harsh towards you, on account of our living together or through ignorance may you forgive me. I (now) seek leave of you all.
vacanaṅ rāghavasyaitadhdarmayuktaṅ samāhitam.

śuśruvustāḥ striyaṅssarvā śśōkōpahatacētasaḥ৷৷2.39.39৷৷


tāḥ those, sarvāḥ all, striyaḥ women, rāghavasya of the descendant of the Raghus (Rama's), dharmayuktam endowed with virtue, samāhitam well balanced, ētat this, vacanam words, śōkōpahatacētasaḥ senses afflicted by grief, śuśruvuḥ heard.

All the women with their senses afflicted by grief heard the virtuous and well-balanced words of the scion of the Raghu race:
jajñē.tha tāsāṅ sannādaḥ krauñcīnāmiva nisvanaḥ.

mānavēndrasya bhāryāṇāmēvaṅ vadati rāghavē৷৷2.39.40৷৷


rāghavē when Rama, ēvam in this way, vadati while he was saying, atha thereafter, tāsām of those women, bhāryāṇām of wives, sannādaḥ cry, krauñcīnām of female geese (or herons), nisvana: iva like sound, jajñē arose.

While Rama said so, there arose a loud cry of the wives of the king like the cry of the female herons.
murajapaṇavamēghaghōṣavat

daśarathavēśma babhūva yatpurā.

vilapitaparidēvanākulaṅ

vyasanagataṅ tadabhūtsuduḥkhitam৷৷2.39.41৷৷


yat daśarathavēśma Dasaratha's palace, purā earlier, murajapaṇavamēghaghōṣavat re-echoed with the sounds of drums and other musical instruments like rumbling of the cloud, tat that one, vilapitaparidēvanākulam filled with wailings and lamentations, vyasanagatam trapped in calamity, suduḥkhitam abhūt was filled with sorrow.

Dasaratha's palace which reverberated, like the rumblings of the cloud, with the sounds of drums and other musical instruments earlier, now immensely grief-sticken and trapped in calamity, is filled with wailings and lamentations.
ityārṣē śrīmadrāmāyaṇē vālmīkīya ādikāvyē ayōdhyākāṇḍē ēkōnacatvāriṅśassargaḥ৷৷
Thus ends the thirtyninth sarga of Ayodhyakanda of the holy Ramayana, the first epic composed by sage Valmiki.