Sloka & Translation

[Rama and Ravana armed with excellent bows and powerful missiles begin to fight.]

महोदरमहापार्श्वौहतौदृष्टवातुराक्ष ।

तस्मिंश्चनिहतेवीरेविरूपाक्षेमहाबले ।।6.100.1।।

आविवेशमहान् क्रोधोरावणंतुमहामृधे ।

सूतं सञ्चोदयामास वाक्यं चेदमुवाच ह ।।6.100.2।।


राक्षसौ Rakshasas, महोदरमहापार्श्वौ Mahodara and Mahaparsva, हतौ killed, दृष्टवा seeing, महाबले of extraordinary might, तस्मिन् therefore, विरूपाक्षे Virupaksha, निहते killed, महामृधे in that great war, रावणम् Ravana, महान् highly, क्रोधः infuriated, आविवेश urged, सूतम् charioteer, सञ्चोदयामास addressed, इदम् these, वाक्यम् च words, उवाच spoke

On seeing Mahodara and Mahaparsva killed in the great war, Virupaksha of extraordinary might also killed, Ravana was highly infuriated and addressed the charioteer in the following words.
निहतानाममात्यानांरुद्धस्यनगरस्य च ।

दुःखमेवापनेष्यामि हत्या तौ रामलक्ष्मणौ ।।6.100.3।।


तौ both, रामलक्ष्मणौ Rama and Lakshmana, हत्वा killing, निहतानाम् will return, अमात्यानाम् ministers, रुद्धस्य killed, नगरस्य च and to Lanka, दुःखम् suffering, अपनेष्याम्येव relieve them of sorrow

"On killing both Rama and Lakshmana, I will relieve the sorrow of ministers killed and of Lanka from suffering.
रामवृक्षंरणेहमनिसीतापुष्पफलप्रदम् ।

प्रशाखायस्यसुग्रीवोजाम्बवान्कुमुदोनलः ।।6.100.4।।

दिविदश्चैवमैन्दश्चअङ्गदोगन्दमादनः ।

हनुमांश्चसुषेणव्चसर्वे च हरियूथपाः ।।6.100.5।।


यस्य in that, सुग्रीवः Sugriva, जाम्बवान् Jambavan, कुमुदःKumuda, द्विविदश्चैव Dwivida also, मैन्दश्च Mainda, अङ्गदः Angada, गन्धमादनः Gandhamadana, हनुमांश्च Hanuman also, सुषेणश्च Sushena, सर्वे all, हरियूथपाश्च Vanara army, प्रशाखाः principal branches, सीतापुष्पफलप्रदम् which is going to yield fruit in the form of Sita, रामवृक्षम् tree in the shape of Rama, रणे in battle, हमनि cut down

That tree in the shape of Rama for which Sugriva, Jambavan, Kumuda, Dwivida, Mainda, Angada, Gandhamadana and Hanuman are the principal branches, that tree which will yield flowers and fruit in the shape of Sita will be cut down in the battle.
स दिशोदशघोषेणरथस्यातिरथोमहान् ।

नादयन् प्रययौतूर्णंराघवंचाभ्यधावत ।।6.100.6।।


महान् great, अतिरथः surpassing charioteer, सःhe, रथस्य chariot's, घोषेण noise, दश ten, दिशःdirections, नादयन् noise, तूर्णम् quickly, प्रययौ rushed, राघवम् Raghava, अभ्यधावत towards

Ravana, the great charioteer, who could surpass many rushed quickly towards Raghava, by the chariot making great noise reverberating in all directions.
पूरितातेनशब्देनसनदीगिरिकानना ।

सञ्चचाल मही सर्वा त्रस्तसिंहमृगद्विजा ।।6.100.7।।


सनदीगिरिकानना rivers, mountains and forests, त्रस्तसिंहमृगद्विजा boars, lions and other beasts, सर्वा all, मही earth, तेनशब्देन by the sound, पूरिता filled, सञ्चचाल shaken

By that sound, the rivers, mountains, and forests including the earth, filled with the boars, lions and other beasts were shaken.
तामसंसुमहाघोरंचकारास्त्रंसुदारुणम् ।

निर्ददाहकपीन् सर्वांस्तेप्रपेतुःसमन्ततः ।।6.100.8।।


सुमहाघोरम् exceedingly formidable, सुदारुणम् most dreadful, तामसम् Taamasa (presided over by Rahu, consisting of darkness), अस्त्रम् missile, चकार released, सर्वान् all, कपीन् monkeys, निर्ददाह burn, ते they, समन्ततः all sides, प्रपेतुःfallen

He released an exceedingly formidable weapon called Taamasa which consumed all the monkeys all over and had fallen.
उत्पपातरजोभूमौतैर्भग्नैःसम्प्रधावितैः ।

न हितत्सहितुंशेकुर्भ्रह्मणानिर्मितंस्वयम् ।।6.100.9।।


भग्नैः burnt, सम्प्रधावितैः bestowed by, तैः those, भूमौ on ground, रजः dust, उत्पपात risen, ब्रह्मणा by Brahma, स्वयम् himself, निर्मितम् built, तत् that, सहितुम् along with, न शेकुःहि not able to bear

As the Taamasa missile had been built and bestowed by Brahma, the monkeys were unable to bear and by their running dust had risen.
तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः ।

दृष्टवाभग्नानि शतशो राघवः पर्यवस्थितः ।।6.100.10।।


रावणस्य Ravana's, शरोत्तमैः best of shafts, भग्नानि burnt, तानि them, अनेकानि war, शतशः hundreds, अनीकानि several, दृष्टवा seeing, राघवःRaghava, पर्यवस्थितः stand firmly

Ravana's shafts had burnt many hundreds of Vanaras in war and seeing that Rama took a firm stand.
ततोराक्षसशार्दूलोविद्राव्यहरिवाहिनीम् ।

स ददर्शततोरामंतिष्ठन्तमपराजितम् ।।6.100.11।।

लक्ष्मणेनसहभ्रात्राविष्णुनावासवंयथा ।

अलिखन्तमिवाकाशमवष्टभ्यमहद्धनुः ।।6.100.12।।

पद्मपत्रविशालाक्षंदीर्घबाहुमरिन्दमम् ।


ततः thereafter, राक्षसशार्दूलः tiger among Rakshasas, सःhe, हरिवाहिनीम् monkey army, विद्राव्य routed out, ततः then, विष्णुना Vishnu, वासवंयथा like Indra, भ्रात्राbrother, लक्ष्मणेनसह with Lakshmana, महत् huge, धनुः bow, अवष्टभ्य holding, तिष्ठन्तम् standing, अपराजितम् unconquered, आकाशम् sky, अलिखन्तम् as if scraping, पद्मपत्रविशालाक्षम् lotus petaleyed, दीर्घबाहुम् long arms, अरिन्दमम् tamer of enemies, रामम् Rama, ददर्श saw

Thereafter, the tiger among Rakshasas having routed the Vanaras from there, saw the lotus petaleyed Rama, endowed with long arms, an unconquered one, the tamer of enemies, standing with his brother Lakshmana like Lord Vishnu with Indra, holding a huge bow that was scraping the sky.
ततोरामोमहातेजाःसौमित्रिसहितोबली ।।6.100.13।।

वानरांश्चरणेभग्नानापतन्तं च रावणम् ।

समीक्ष्यराघवोहृष्टोमध्येजग्राहकार्मुकम् ।।6.100.14।।


ततः then, महातेजाः highly brilliant बली mighty, राघवः Raghava, सौमित्रिसहितः with Saumithri, रामःRam a, रणे in war, भग्नान् routed, वानरान् च Vanaras, आपतन्तम् coming towards, रावणम् Ravana, समीक्ष्य witnessing, हृष्टः joyful, कार्मुकम् bow, मध्ये midst, जग्राह took hold of

Then the highly brilliant, mighty Raghava along with Saumithri, witnessing the Vanaras routed in war and Ravana coming towards him. joyful Rama took hold of his bow and held in the midst.
विस्फारयितुमारेभेततः स धनुरुत्तमम् ।

महावेगंमहानादंनिर्भन्दन्निवमेदिनीम् ।।6.100.15।।


ततः then, सः he, उत्तमम् best, महावेगम् endowed with impelling force, महानादम् huge sound, धनुःbow, मेदिनीम् earth, निर्भिन्दन्निव as if breaking, विस्फारयितुम् began to stretch, आरेभे started

Then he began to stretch his best bow endowed with an impelling force, sounding as if breaking the earth.
रावणस्य च बाणौघैरामविस्फारितेन च ।

शब्देनराक्षसास्तेन पेतुश्च शतशस्तदा ।।6.100.16।।


तदा then, रावणस्य Ravana's, बाणौघैः shafts, रामविस्फारितेन stretched by Rama, तेन by that, शब्देन sound of twang, ते that, राक्षसाः Rakshasas, शतशः hundreds, पेतुः च fell

Then by Ravana's shafts and Sri Rama's stretching of the bow and sound of twang, Rakshasas fell in hundreds.
तयोःशरपथंप्राप्यरावणोराजपुत्रयोः ।

स बभौ च यथाराहुःसमीपशशिसूर्ययोः ।।6.100.17।।


सः he, रावणः Ravana, तयोः that way, राजपुत्रयोः two royal princes, शरपथम् arrows range, प्राप्य coming closer, शशिसूर्ययोः like Sun and moon, समीपे near, राहुःयथा like planet Rahu, बभौ looked

That way when the two princes came near the range of Ravana's arrows, it was like the Sun and the moon near planet Rahu.
तमिच्छन् प्रधमम् योद्धुंलक्ष्मणोनिशितैःशरैः ।

मुमोचधनुरायम्यशरानग्निशिखोपमान् ।।6.100.18।।


प्रधमम् first, निशितैः sharp, शरैः arrows, तम् them, योद्धुम् to wage war, इच्छन् desiring, लक्ष्मणः Lakshmana, धनुः bow, आयम्य stretched, अग्निशिखोपमान् like the peaks of fire, शरान् arrows, मुमोच loosed

Lakshmana desiring to fight first stretched his bow and took out his sharp arrows which were like peaks of fire and released.
तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता ।

बाणान् बाणैर्महातेजा रावणः प्रत्यवारयत् ।।6.100.19।।


महातेजाः effulgent, रावणः Ravana, धनुष्मता excellent archer, लक्ष्मणेन by Lakshmana, मुक्तमात्रान् as soon as he released, तान् his, बाणान् arrows, बाणैः arrows, आकाशे sky, प्रत्यवारयत् intercepted

As soon as the excellent archer, Lakshmana released his arrows, effulgent Ravana intercepted the arrows in the sky.
एकमेकेनबाणेनत्रिभिस्त्रीन् दशभिर्दश ।

लक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणिलाघवम् ।।6.100.20।।


पाणिलाघवम् skill of his hands, दर्शयन् exhibiting, लक्ष्मणस्य Lakshmana's, एकम् one, एकेन only, बाणेन arrow, त्रिभिःthree, त्रीन् three, दशभिःten, दश ten, प्रचिच्छेद split

Exhibiting his skill by hand, he split the arrows of Lakshmana with only one arrow, three with three and ten with ten.
अभ्यतिक्रम्यसौमित्रिंरावणःसमितिञ्जयः ।

आससादरणेरामंस्थितंशैलमिवापरम् ।।6.100.21।।


समितिञ्जयः one who won many battles, रावणः Ravana, सौमित्रिम् Saumithri, अभ्यतिक्रम्य overlooking, रणे in war, अपरम् another, शैलमिव like rock, थितम् standing, रामम् Rama, आससाद went towards

Ravana, who won many battles, overlooking Lakshmana went towards Rama standing like a rock in the battle.
स राघवंसमासाद्यक्रोधसंरक्तलोचनः ।

व्यसृजच्छरवर्षाणिरावणो राक्षसेश्वरः ।।6.100.22।।


राक्षसेश्वरः king of Rakshasas, सःरावणः he, Ravana, राघवम् Raghava, समासाद्य coming near, क्रोधसंरक्तलोचनः angry looks in the eyes, शरवर्षाणि rained arrows, व्यसृजत् showered

Ravana the king of Rakshasas coming near Raghava with angry looks in his eyes, showered rain of arrows at Rama.
शराधारास्ततोरामोरावणस्यधनुश्च्युताः ।

दृष्टवैवापतिताःशीघ्रंभल्लान् जग्राहसत्वरम् ।।6.100.23।।


ततः then, रामः Rama, रावणस्य Ravana's, धनुश्च्युताः volley of arrows, आपतिताः loosed, शरधाराः flow of arrows, दृष्टवैव on seeing, शीघ्रम् immediately, सत्वरम् swiftly, भल्लान् bhallas, जग्राह seized

Then Rama immediately seized hold of bhallas and released swiftly seeing Ravana's volley of arrows flowing.
तान् शरौघांस्ततोभल्लैस्तीक्ष्णैश्चिच्छेदराघवः ।

दीप्यमानान् महाघोरान्क्रुद्धानाशीविषानिव ।।6.100.24।।


ततः thereafter, राघवः Raghava, दीप्यमानान् glowing, महाघोरान् terrific, क्रुद्धान् angry, आशीविषानिव like poisonous serpents, तान् them, शरौघान् streams of arrows, तीक्ष्णैःsharp, भल्लैः bhallas, चिच्छेद split

Thereafter, Raghava with glowing terrific arrows, which were like poisonous serpents split the sharp streams of arrows.
राघवोरावणंतूर्णंरावणोराघवंतथा ।

अन्योन्यंविविधैस्तीक्ष्णैःशरवर्षैर्ववर्षतुः ।।6.100.25।।


राघवः Raghava, रावणम् at Ravana, तथा that way, रावणः Ravana, राघवम् Raghava, तूर्णम् swiftly, अन्योन्यम् one another, तीक्ष्णैः sharp, शरवर्षैः rain of arrows, ववर्षतुः showered

Thus, Raghava on Ravana and Ravana on Raghava, in that manner sharp arrows showered on one another.
चेरतुश्चचिरंचित्रंमण्डलंसव्यदक्षिणम् ।

बाणवेगात्समुत्क्षिप्तावन्योन्यमपराजितौ ।।6.100.26।।


बाणवेगात् by the speed of the arrows, समुत्क्षिप्तौ pushing one another, अन्योन्यम् one another, अपराजितौ undefeated, सव्यदक्षिणम् going round in circles, चित्रम् wonderful, मण्डलम् circles, चिरम् for long, चक्रतुः created

Each of them pushing one another by the speed of the arrows, went round in circles and created wonderful rounds.
तयोर्भूतानिवित्रेसुर्युगपत्सम्प्रयुध्यतोः ।

रौद्रयोःसायकमुचोर्यमान्तकनिकाशयोः ।।6.100.27।।


रौद्रयोः frightening forms, सायकमुचोः discharging arrows on one another, यमान्तकनिकाशयोः like god of death and god of retribution, तयोः both, युगपत् at the end of universe, सम्प्रयुध्यतोः fighting simultaneously, भूतानि created beings, वित्रेसुः frightened

Just as created beings fight at the end of the dissolution of the universe, like God of death and God of retribution, both were fighting discharging arrows which was frightening to all beings.
सततंविविधैर्बाणैर्बभूवगगनंतदा ।

घनैरिवातपापायेविद्युन्मालाससमाकुलैः ।।6.100.28।।


तदा then, गगनम् sky, आतपापाये overcast with, विद्युन्मालासमाकुलैः like flashes of lightning, घनैःइव like clouds, विविधैः different kinds, बाणैः arrows, सततम् everywhere, बभूव seemed

Then the sky overcast with arrows of different kinds seemed like clouds with flashes of lightning.
गवाक्षितमिवाकाशंबभूवशरवृष्टिभिः ।

महावेगैस्सुतीक्ष्णैग्रैर्गृध्रपत्रैःसुवाजितैः ।।6.100.29।।


महावेगैः high speed, सुतीक्ष्णाग्रैः with sharp heads, गृध्रपतैः with plumes of eagles, सुवाजितैः of extremely pointed, शरवृष्टिभिःshowers of arrows, आकाशम् the sky, गवाक्षितमिव like windows, बभूव seemed

By the speed of the arrows with sharp heads, with plumes of eagles, the shower of extremely pointed arrows covering the sky made it dark and seemed like windows in the sky.
शरान्धकारमाकाशंचक्रतुःप्रथमंतदा ।

गतेऽस्तं तपने चापि महामेघाविवोथतितौ ।।6.100.30।।


तदा then, प्रथमम् first, आकाशम् the sky, शरान्धकारम् darkness of the arrows, चक्रतुःcovered by, तपने sun, अस्तंगतेचापि though had set, उथतितौ even when it rose, महामेघाविव huge clouds

Then the sky covered with darkness of arrows was like two huge clouds rising even though the Sun had set.
तयोरभून्महद्युद्धमन्योन्यवथकाङ्क्षिणोः ।

अनासाद्यमच्नित्यं च वृत्रवासवयोरिव ।।6.100.31।।


अन्योन्यवधकाङ्क्षिणोः each one desiring to end the other, तयोः both, वृत्रवासवयोरिव like Vrtra and Indra, अनासाद्यम् terrible, अच्नित्यं च unimaginable, महत्great, युद्धम् fight, अभूत् did

Each of them desiring to end the other, fought a terrific battle like Vrtra and Indra earlier, a great fight unimaginable for others.
उभौहिपरमेष्वासावुभौयुद्धविशारदौ ।

उभावस्त्रविदां मुख्यावुभौ युद्धेविचेरतुः ।।6.100.32।।


उभौ both, परमेष्वासौ armed with excellent bows, उभौ both, युद्धविशारदौ highly skilled in war, उभौ both, अस्त्रविदाम् adept in the use of missiles, मुख्यौ foremost, उभौ both, युद्धे in fighting, विचेरतुः unmoved

Both Rama and Ravana were armed with excellent bows, both highly skilled in war, both adept in the use of missiles, both were foremost in fighting and were unmoved.
उभौहियेनव्रजतस्तेनतेनशरोर्मयः ।

ऊर्मयोवायुनाविद्धा जग्मुः सागरयोरिव ।।6.100.33।।


उभौ both, येन whichever, व्रजतुः course, तेन by that, शरोर्मयः streams of arrows, सागरयोः two oceans, वायुविद्धाः stirred up by the wind, ऊर्मयःइव like the waves, जग्मुः were seen

Whichever course they took, by those streams of arrows were seen like waves in two oceans stirred up by the wind.
ततःसंसक्तहस्तस्तुरावणोलोकरावणः ।

नराचमालांरामस्यललाटेप्रत्यमुञ्चत ।।6.100.34।।


ततः then, सम्सक्तहस्तः whose hands were engaged, लोकरावणः one who made the people cry, रावणः Ravana, रामस्य Rama's, ललाटे forehead, नाराचमालाम् row of steel arrows, प्रत्यमुञ्चत in turn discharged

Then Ravana, who made the people cry, whose hands were engaged in the fight, discharged a row of steel arrows into Rama's forehead.
रौद्रचापप्रयुक्तांतांनीलोत्पलदलप्रभाम् ।

शिरसाधारयद्रामो न व्यथमभ्यपद्यत ।।6.100.35।।


रौद्रचापप्रयुक्ताम् discharged from the terrific bow, नीलोत्पलप्रभाम् like blue lotuses, ताम् them, रामःRama, शिरसा head, अधारयत् stuck, व्यथाम् pain, न अभ्यपद्यत not experienced

Rama, into whose forehead Ravana had stuck arrows, felt them like blue lotuses released from his bow, and did not experience any pain.
अथमन्त्रानभिजपन्रौद्रमस्तमुदीरयन् ।

शरान् भूयःसमादाय रामः क्रोधसमन्वितः ।।6.100.36।।

मुमोच च महातेजाश्चापमायम्यवीर्यवान् ।


अथ and then, महातेजाः bright, वीर्यवान् valiant one, रामःRama, क्रोधसमन्वितः enraged, मन्त्रान् mantra, अभिजपन् chanted, रौद्रम् अस्त्रम् missile presided over by Rudra, उदीरयन् uttering, भूयः many, शरान् arrows, समादाय fixing, चापम् from bow, आयम्य stretching, मुमोच च discharged

Then valiant and bright Rama, enraged, chanting the mantras of missiles presided over by Rudra (God of destruction) taking many more arrows, stretching the bow, and fixing discharged arrows.
तेमहामेघसङ्काशेकवचेपतिताःशराः ।।6.100.37।।

अवध्येराक्षसेन्द्रस्य न व्यथांजनयंस्तदा ।


राक्षसेन्द्रस्य king of Rakshasa's, महामेघसङ्काशे like large cloud, अवध्ये impenetrable, कवचे shield, पतिताः fallen, तेशराः those arrows, तदा then, व्यथाम् pain, न जनयन् not felt

Fallen on the impenetrable shield of Ravana, those arrows did not inflict any pain.
पुनरेवाधतंरामोरथस्थंराक्षसाधिपम् ।।6.100.38।।

ललाटेपरमास्त्रणसर्वास्त्रकुशलोऽभिनत् ।


अथ and then, सर्वास्त्रकुशलः who was skilled in the use of all weapons, रामः Rama, रथस्थम् from the chariot, तंराक्षसाधिपम् that Rakshasa king, पुनरेव again, परमास्त्रणexcellent, ललाटे on the forehead, अभिनत् pierced

Again Rama, who was skilled in the use of all weapons, pierced that king of Rakshasas seated in the chariot with an excellent missile on the forehead.
तेभित्त्वाबाणरूपाणिपञ्चशीर्षाइवोरगाः ।।6.100.39।।

श्वसन्तोविविशुर्भूमिंरावणप्रतिकूलिताः ।


ते they, पञ्चशीर्षाः five headed, उरगाःइव like serpents, बाणरूपाणि in the form of shafts, भित्त्वा penetrated, रावणप्रतिकूलिताः when repelled by Ravana, श्वसन्तः hissing, भूमिम् earth, विविशुः entered

The five headed serpent like arrows released by Rama penetrated and having been repelled by Ravana they entered the earth hissing.
निहत्यराघवस्यास्त्रंरावणःक्रोधमूर्छितः ।।6.100.40।।

असुरंसुमहाघोरमन्यदस्त्रं चकारसः ।


सःरावणः that Ravana, राघवस्य Raghava's, अस्त्रम् missile, निहत्य void, क्रोधमूर्छितः deluded with anger, सुमहाघोरम् very dreadful, अन्यत् other, असुरम् presided over by demon, अस्त्रम् missile, चकार released

Making Rama's missile void, Ravana manifested another missile presided over by demon and released.
सिंहव्याघ्रमुखांश्चापिकङ्ककाकमुखानपि ।।6.100.41।।

गृध्रश्येनमुखांश्चापिशृगाववदनांस्तथा ।

ईहामृगमुखांश्चापिव्यादितास्यान् भयावहान् ।।6.100.42।।

पञ्चास्यान् लेलिहानांश्चससर्जनिशितान् शरान् ।


सिंहव्याघ्रमुखान् च अपि lion and tiger faces, कङ्ककाकमुखानपि buzzards and red geese faces, गृध्रश्येनमुखांश्चापि eagles and falcons faced, तथा in the same way, शृगालवदनान् jackals and wolves faces, ईहामृगमुखांश्चापि terrible with mouths wide open, व्यादितास्यान् to hurt, भयावहान् fearful, पञ्चास्यान् five headed, लेलिहानांश्च serpents, निशितान्sharp, शरान् arrows, ससर्ज released

Arrows having lion and tiger face, buzzards and red geese face, eagles and falcons faced, in the same way arrows with jackals' face, wolves' face, terrible with mouth wide open five headed serpent like fearful sharp arrows were released by Ravana.
शरान् खरमुखांश्चान्यान्वराहमुखसंश्रितान् ।।6.100.43।।

श्वानकुक्कुटवक्त्रांश्चमकराशीविषाननान् ।

एतांश्चान्यांश्चमायावीससर्जनिशितान् शरान् ।।6.100.44।।

रामंप्रतिमहातेजाःक्रुद्धस्सर्पइवश्वसन् ।


महातेजाः energetic, मायावी deceitful, खरमुखान् donkey faced, शरान् arrows, वराहमुखसंश्रितान् boar faced, अन्यान् other, नकुक्कुटवक्तांश्च dog's face, cocks face मकराशीविषाननान् alligators and venomous snakes, एतान् all such, अन्यान् and other, शरान् च arrows also, क्रुद्धः enraged, सर्पःइव like serpents, श्वसन् hissing, रामंप्रति against Rama, ससर्ज let loose

Deceitful and energetic Ravana provoked by anger, let loose more arrows of boar faced, dog faced, cocks faced, and alligators and serpents faced hissing like serpents and other such arrows against Rama.
असुरेणसमाविष्टंसोऽस्त्रणरघुपुङ्गवः ।।6.100.45।।

ससर्जास्त्रं महोत्साहः पावकः पावकोपमः ।


असुरेणअस्त्रण missiles of demons, समाविष्टः overwhelmed, महोत्साहः very enthusiastic, पावकोपमः like fire, सः he, रघुपुङ्गवः leader of Raghus, पावकम् fire, अस्त्रम् missile, ससर्ज released

In that way facing the demonic missiles, the leader of Raghus, overwhelmed, very enthusiastic, released missiles presided over by God of fire.
अग्निदीप्तमुखान्बाणांस्तत्रसूर्यमुखानपि ।।6.100.46।।

चन्द्रार्धचन्द्रवक्रांश्चधूमकेतुमुखानपि ।

ग्रहनक्षत्रवर्णांश्चमहोल्कामुखसंस्थितान् ।।6.100.47।।

विद्युजजिह्वोपमांश्चापिससर्ज विविधान् शरान् ।


तत्र there, अग्निदीप्तमुखान् face glowing like fire, बाणान् arrows, सूर्यमुखानपि like sun's face, चन्द्रार्धचन्द्रवक्त्रान् full moon and halfmoon shaped, धूमकेतुमुखानपि face like Dhumakethu, ग्रहनक्षत्रवर्णांश्च planets and stars faced, महोल्लामुखसंस्थितान् faces like fire sticks, विद्युजजिह्वापमान् resembling flashes of lightning, विविधान्several, शरान् arrows, ससर्ज let loose

There Rama produced missiles glowing like fire, like Sun 's face, like moon's face, crescent moon face, face like Dhumakethu, missiles like planets, and star faced, with fire sticks like face resembling flashes and lightning and several others and let loose.
तेरावणशराघोराराघवास्त्रसमाहताः ।।6.100.48।।

विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः ।


राघवास्त्रसमाहताः struck by Raghava's missiles, ते they, घोराःterrific, रावणशराः Ravana's missiles, आकाशेविलयम् melted in air, जग्मुः split, सहस्रशः thousands, जग्मुःsplit

Struck by Raghava's missiles, the terrific missiles of Ravana melted in the air and split into thousands of pieces.
तदस्त्रंनिहतंदृष्टवारामेणाक्लिष्टकर्मणा ।।6.100.49।।

हृष्टानेदुस्ततःसर्वेकपयःकामरूपिणः ।

सुग्रीवप्रमुखावीराःसम्परिक्षिप्यराघवम् ।।6.100.50।।


अक्लिष्टकर्मणा of unwearied action, रामेण by Rama, निहतम् killed, तत् that, अस्त्रम् missile, दृष्टवा seeing, ततः those, कामरूपिणः who can change form at will, सुग्रीवप्रमुखाःSugriva and other leaders, वीराः heroes, सर्वे all, कपयः monkeys, हृष्टाःrejoiced

Sugriva and other leaders, heroes who can change form at their will and all monkeys rejoiced.
ततस्तदस्त्रंविनिहत्यराघवःप्रसह्यतद्रावणबाहुनिःसृतम् ।

मुदान्वितोदाशरथिर्महात्माविनेदुरुच्चैर्मुदिताःकपीश्वराः ।।6.100.51।।


महात्मा great soul, दाशरथिः Dasarathi, तद्रावणबाहुनिःसृतम् released by Ravana, तत् those, अस्त्रम् missiles, प्रसह्य countering, विनिहत्य rendered void, ततः there, मुदा happily, अन्वितःover po were d by, कपीश्वराः Lord of monkeys, मुदितैः glad, उच्चैःspoke, विनेदुः at the top of their voice

The great soul Dasarathi encountered the missiles released by Ravana rendering them void. Sugriva the Lord of monkeys overpowered by happiness spoke as follows.
।। इत्यार्षेवाल्मीकीयेश्रीमद्रामायणेआदिकाव्येयुद्धकाण्डेशततमस्सर्गः ।।
This is the end of the hundredth sarga of Yuddha Kanda of the first epic the holy Ramayana composed by sage Valmiki.