Sloka & Translation

[Indrajith consoles Ravana, takes up Brahmastra and attacks Rama and Lakshmana and the army of Vanaras and makes them become unconscious by the network of arrows.]

ततोहतान्राक्षसपुङ्गवांस्तान् देवान्तकादित्रिशिरोतिकायान् ।

रक्षोगणास्तत्रहतावशिष्टास्तेरावणायत्वरिताश्शशंसुः ।।6.73.1।।


ततः then, स्तत्र there, हतावशिष्टाः those survived the killings, ते they, रक्षोगणाः Rakshasa troops, त्वरिताः hurriedly, राक्षसपुङ्गवान् Rakshasas leader, तान् him, देवान्तकादित्रिशिरोतिकायन् Devanthaka, Trisira, Atikaya, हतान् having been killed, रावणाय to Ravana, शशंसुः reported.

Then the Rakshasas who survived the killings, hurriedly reported to the Rakshasa king, Ravana about the killing of Devanthaka, Trisira and Atikaya.
ततोहतांस्तान् सहसानिशम्यराजामुमोहपरिप्लुताक्षः ।

पुत्रक्षयंभ्रातृवधं च घोरंविचिन्त्यराजाविपुलंप्रदध्यौ ।।6.73.2।।


ततः there upon, राजा king, तान् them, हतान् killed, सहसा suddenly, निशम्य getting to know, मुमोहपरिप्लुताक्षः lost senses by the eyes bathed in tears, घोरम् dreadful, पुत्रक्षयम् and son, भ्रातृवधं च about killing of his brother, विचिन्त्य thinking, विपुलम् seriously, प्रदध्यौ held.

There upon the king, getting to know suddenly about the dreadful killing of his son and brother lost his senses. His eyes were filled with tears, and he was thinking seriously.
ततस्तुराजानमुदीक्ष्यदीनंशोकार्णवेसम्परिपुप्लुवानम् ।

रथर्षभोराक्षसराजसूनुस्तमिन्द्रजिद्वाक्यमिदंबभाषे ।।6.73.3।।


ततः then, दीनम् desperate, शोकार्णवे sea of sorrow, सम्परीपुप्लुवानम् immersed in, राजानम् Oh king, उदीक्ष्य submitted, रथर्षभः foremost of chariot riders, राक्षसराजसूनुः Rakshasa king's son, इन्द्रन्द्रजित् Indrajith, तम् him, इदंवाक्यम् these words, बभाषे spoke.

Thereafter, seeing the desperate Rakshasa king immersed in a sea of sorrow, Indrajith, son of Ravana, foremost of the chariot riders, submitted as follows.
न तात मोहंपरिगन्तुमर्हसियत्रेन्द्रजिजजीवतिराक्षसेन्द्र ।

नेन्द्रारिबाणाभिहतोहिकश्चित्प्राणान् समर्थस्समरेऽभिपातुम् ।।6.73.4।।


राक्षसेन्द्र Rakshasa king,तात् dear, यत्र there, इन्द्रजित् Indrajith, जीवति alive, मोहम् delusion, परिगन्तुम् to despair, न अर्हसि not give way, समरे in battle, इन्द्रारिबाणाभिहतः struck with arrows of Indra, कश्चित् indeed, प्राणान् life, अभिपातुम् strike, न समर्थःहि not capable.

"Dear king of Rakshasas! Do not give way to despair when Indrajith is alive. Indeed, struck by Indrajith's arrows in battle it is not possible for anyone to be with life."
पश्याद्यरामंसहलक्ष्मणेनमद्बाणनिर्भिन्नविकीर्णदेहम् ।

गतायुषंभूमितलेशयानंशितैश्शरैराचितसर्वगात्रम् ।।6.73.5।।


अद्य now, मद्बाणनिर्भिन्नविकीर्णदेहम् body torn to pieces along with his army, गतायुषम् life ceased, भूमितले on the ground, शयानम् lying, शितैः pierced, शरैः arrows, आचितसर्वगात्रम् all limbs covered with arrows clung, लक्ष्मणेनसह along with Lakshmana also, रामम् Rama, पश्य you will see.

"Now you will see Rama along with Lakshmana also, their body torn into pieces along with their army their life ceased, lying on the ground pierced with arrows all over the limbs."
इमांप्रतिज्ञांशृणुशक्रशत्रोःसुनिश्चितांपौरुषदैवयुक्ताम् ।

अद्यैवरामंसहलक्ष्मणेनसन्तर्पयिष्यामिशरैरमोघैः ।।6.73.6।।


शक्रशत्रोः Indra's enemy, सुनिश्चिताम् fully determined, पौरुषदैवयुक्ताम् manliness and divinity combined, इमाम् this, प्रतिज्ञाम् vow, शृणु listen, अद्यैव now itself, लक्ष्मणेनसह along with Lakshmana, रामम् Rama, अमोघैः wonderful, शरौघैः arrows, सन्तर्पयिष्यामि will put an end.

"Listen to this vow of Indra's enemy, which is fully determined and combined with manliness and divinity. I shall put an end to Rama and Lakshmana with my wonderful arrows."
अद्येन्द्रवैवस्वतविष्णुमित्रसाध्याश्चवैश्वानरचन्द्रसूर्याः ।

द्रक्ष्यन्तुमेविक्रममप्रमेयंविष्णोरिवोग्रंबलियज्ञवाटे ।।6.73.7।।


अद्य today, इन्द्रवैवस्वतविष्णुमित्रसाध्याः च Indra, Vishnu, Mitra, Sadhyas वैश्वानरसूर्यचंद्राः Vysvanara, moon, Sun, अप्रमेयम् immeasurable, मेविक्रमम् my prowess, बलियज्ञवाटे in the place of fire sacrifice of Bali, विष्णोः Vishnu, उग्रम् इव terrible prowess like, द्रक्ष्यन्तु will witness.

"Today, Indra, Vishnu, Mitra, Sadhyas, Vysvanara, moon and Sun will witness my immeasurable prowess as they witnessed the terrible prowess of Vishnu at the fire sacrifice of Bali."
स एवमुक्त्वात्रिदशेन्द्रशत्रुरापृच्छयराजानमदीनसत्त्वः ।

समारुरोहानितुल्यवेगंरथंखरश्रेष्ठसमाधियुक्तम् ।।6.73.8।।


त्रिदशेन्द्रशत्रुः enemy of Indra, the ruler of gods, अदीनसत्त्वः unshaken in spirit, एवम् in that manner, उक्त्वा having spoken, राजानम् to the king, आपृच्छय taking leave, अनिलतुल्यवेगम् swift as wind in speed, खरश्रेष्ठसमाधियुक्तम् drawn by best of donkeys, रथम् chariot, समारुरोह ascended.

(Indrajith) having spoken in that manner, taking leave of the king, the enemy of Indra (the ruler of gods), ascended the chariot swift as wind in speed, drawn by the best of donkeys.
तमास्थायमहातेजारथंहरिरथोपमम् ।

जगामसहसातत्रयत्रयुद्धमरिन्दमः ।।6.73.9।।


महातेजाः highly energetic, अरिन्दमः tamer of enemies, हरिरथोपमम् like that of Indra, रथम् chariot, तम: he, आस्थाय taking seat, यत्र there, युद्धम् battle, तत्र there, सहसा quickly, जगाम went.

Highly energetic he (Indrajith) was, a tamer of enemies, seated in the chariot that was like Indra's, quickly went to the battlefield from there.
तंप्रस्थितंमहात्मानमनुजग्मुर्महाबलाः ।

सम्हर्षमाणाबहनोधनुष्प्रवरपाणयः ।।6.73.10।।

गजस्कन्धगताःकेचित्केचित्प्रवरवाजिभिः ।

व्याघ्रवृश्चिकमार्जारखरोरोष्ट्रैश्चभुजङ्गमैः ।।6.73.11।।

वराहैश्श्वापदैस्सिंहैर्जम्बुकैःपर्वतोपमैः ।

काकहंसमयूरैश्चराक्षसाभीमविक्रमाः ।।6.73.12।।

प्रासमुद्गरनिस्त्रिंशपरश्वथगदाधराः ।

भुशुण्डिमुद्गरायष्टिशतघ्नीपरिघायुधा ।।6.73.13।।


महाबलाः mighty strong, भीमविक्रमाः of terrific valour, बहवः many, राक्षसाः Rakshasas, सम्हर्षमाणा very happy, धनुःप्रवरपाणयः wielding excellent bows, प्रासमुद्गरनिस्त्रिंशपरश्वथगदाधराः barbed missiles, hammers whetted axes, maces भुशण्डिमुद्गरा Bhusandi, mallets ष्टिशतघ्नीपरिघायुधाः Ayashtis, Satahgnis and Parighas, प्रस्थितम् making noise, महात्मानम् great Indrajith, तम् they, अनुजग्मुः went, केचित् some, गजस्कन्धगताः back of elephants and horses, केचित् some, प्रवरवाजिभिः horses, पर्वतोपमैः like mountains, व्याघ्रवृश्चिकमार्जारखरोष्ट्रै tigers, scorpions, cats, donkeys and camels, भुजङ्गमैः serpents, सिंहैः lions, जम्बुकैः Jackals.

Many Rakshasas of terrific valour, endowed with extraordinary strength, happily, wielding excellent bows, taking barbed missiles, hammers, whetted axes, maces, Bhusandi mallets, Ayasthis, Sataghnis, and Parighas, making noise, went following great Indrajith. Some went on the back of elephants and horses, tigers as large as mountains, scorpions, cats, donkeys, and camels. As well as on serpents, lions, tigers, and jackals.
स शङ्खनिनदैःपूर्णैर्भेरीणांचापिनिस्स्वनैः ।

जगामत्रिदशेन्द्रास्तूयमानोनिशाचरैः ।।6.73.14।।


सः he, त्रिदशेन्द्रारिः enemy of Indra and gods, Indrajith, पूर्णैः fully, शङ्खनिनदैः making noise with blowing conchs, भेरीणाम् and drums, निस्स्वनैः making noise, निशाचरैः night ranger, तूयमानः praising, जगाम went.

The Rakshasas went on praising the enemy of Indra, Indrajith, making noise, blowing conchs in full blast, beating drums.
स शङ्खशशिवर्णेनछत्रेणरिपुसूदनः ।

रराजप्रतिपूर्णेननभश्चन्द्रमसायथा ।।6.73.15।।


रिपुसूदनः destroyer of foes, सः he, शङ्खशशिवर्णेन white parasol, छत्रेण parasol, प्रतिपूर्णेन full moon, चन्द्रमसा moon like, सभः sky, यथा like that, रराज shone.

He, the destroyer of foes went with white parasols like a full moon shine in the sky.
अवीज्यतततोवीरोहैमैर्हेमविभूषितैः ।

चारुचामरमुख्यैश्चमुख्यस्सर्वधनुष्मताम् ।।6.73.16।।


ततः thereafter, हेमविभूषितैः decked with gold ornaments, सर्वधनुष्मताम् archers, मुख्यः chief, वीरः hero, हैमैः gold, चारुचामरमुख्यैः whisks with golden handles, अवीज्यत fanning.

Thereafter the chief hero went decked with golden ornaments, fanned by archers holding whisks with gold handles.
स तुदृष्टवाविनिर्यान्तंबलेनमहातावृतम् ।

राक्षसाधिपतिश्रशीमान् रावणःपुत्रमब्रवीत् ।।6.73.17।।


राक्षसाधिपतिः Rakshasa king, श्रीमान् prosperous, सः he, रावणः Ravana, महता huge, बलेन army, वृतम् surrounded by, विनिर्यान्तम् sallying forth, तंपुत्रम् his son, दृष्टवा seeing, अब्रवीत् spoke.

Ravana, the prosperous king of Rakshasas, seeing his son sallying forth surrounded by huge army spoke.
त्वमप्रतिरथःपुत्रत्वयावैवासवोजितः ।

किम्पुनर्मानुषंधृष्यंनिहनिष्यसिराघवम् ।।6.73.18।।

तथोक्तोराक्षसेन्द्रेणप्रत्यगृह्णान्महाशिषः ।


पुत्र son, त्वम् you, अप्रतिरथः an adversary in fighting sitting in a war chariot, त्वया by you, वासवः Indra, जितः won, मानुषम् mortals, धृष्यम् to assail, राघवम् Raghava, निहनिष्यसि killing, किम् पुनः why to speak again, राक्षसेन्द्रेण Rakshasa king, तथा that way, उक्तः spoke, महाशिषः mighty blessings, प्रत्यगृह्णात् accepted.

"Son! there is no adversary who can fight with you sitting in a chariot. Indra has been won by you. What to say about mortals like Rama who can be assailed by you."Rakshasa king having spoken that way, Indrajith accepted the blessings and departed.
तस्त्विन्द्रजितालङ्कासूर्यप्रतिमतेजसा ।।6.73.19।।

रराजाप्रतिवीर्येणद्यौरिवार्केणभास्वता ।


ततः then, सूर्यप्रतिमतेजसा effulgent like the Sun, अप्रतिवीर्येण matchless in valour, इन्द्रजिता Indrajith, लङ्का Lanka, भास्वता shone, अर्केण by Sun, द्यौःइव like sky, रराज shone.

Then Lanka shone like the Sun in the sky with Indrajith who was effulgent like the Sun and matchless in valour shone.
सम्प्राप्यमहातेजायुद्धभूमिमरिन्दमः ।।6.73.20।।

स्थापयामासरक्षांसिरथंप्रतिसमन्ततः ।


महातेजाः very energetic, अरिन्दमः tamer of foes, सः he, युद्धभूमिम् battlefield, सम्प्राप्य reaching, रक्षांसि Rakshasa, रथंप्रतिसमन्ततः ranged around the chariot, स्थापयामास looked around the chariot.

Upon reaching the battlefield, he, the tamer of foes, highly energetic Indrajith, ranged the Rakshasas around the chariot.
ततस्तुहुतभोक्तारंहुतभुक्सदृशप्रभः ।।6.73.21।।

जुहावराक्षसश्रेष्ठोमन्त्रवद्विधिवत्तदा ।


ततः then, हुतभुक्सदृशप्रभः equal to fire in brilliance, राक्षसश्रेष्ठः foremost of the Rakshasas, मन्त्रसत्तमैः best of mantras, हुतभोक्तारम् fire god, मन्त्रवत् with mantras, विधिवत् as per tradition, तदा then, जुहव worshipped.

Then the foremost of Rakshasas, who was like fire god in brilliance worshipped fire god with chanting of mantras as per tradition.
सहविर्लाजसंस्कारैर्माल्यगन्धपुरस्कृतैः ।।6.73.22।।

जुहुवेपावकंतत्रराक्षनेन्द्रःप्रतापवान् ।


प्रतापवान् heroic, सः he, राक्षसेन्द्रः Rakshasa king, माल्यगन्धपुरस्कृतैः with flowers and fragrance, हविर्लाजसंस्कारैः with parched grain, तत्र then, पावकम् fire, जुहुवे worshipped.

The heroic Rakshasa king worshipped according to tradition with flowers and fragrance followed by parched grain and fire god.
शस्त्राणिशरपत्राणिसमिधोऽथविभीतकाः ।।6.73.23।।

लोहितानि च वासांसिस्रुवंकार्ष्णायसंतथा ।


स्त्राणि reed, शरपत्राणि weapons as leaves, अथ and, विभीतकाः bibitika, समिधः sticks, लोतानि red coloured, वासांसि च cloth, तथा same way, कार्ष्णायसम् ladle made of black iron, स्रुवम् to spread.

In that fire sacrifice, weapons were leaves, bibika sticks were fuel, red pieces of cloth were used, and in the same way the ladle for sacrifice was made of iron.
सतत्राग्निंसमास्तीर्यशरपत्रैस्सतोमरैः ।।6.73.24।।

छागस्यकृष्णवर्णस्यगळंजग्राहजीवतः ।


सः he, तत्र there, सतोमरैः lances, शरपत्रैः leaves in the form of weapons, अग्निम् into fire, समास्तीर्य consigning, कृष्णवर्णस्य dark coloured, जीवतः live, छागस्य goat, गळम् neck, जग्राह clasped.

There he strewed into the fire, lances as leaves, dark coloured live go at clasped by its neck and consigned.
सकृदेवसमिद्धस्यविधूमस्यमहार्चिषः ।।6.73.25।।

बभूवुस्तानिलिङ्गानिविजयंयान्यदर्शयन् ।


सकृदेव from the fire set ablaze, समिद्धस्य fire sticks, विधूमस्य free from smoke, महार्चिषः burst into flames, यानि those, विजयम् victory, अदर्शयन् indicating, तानि those, लिङ्गानि mark of, बभूवुः appeared.

From the fire set ablaze by the of fearing of fire sticks into it was free from smoke burst into flames indicating victory.
प्रदक्षिणावर्तशिखस्तप्तकाञ्चनभूषणः ।।6.72.26।।

हविस्तत्प्रतिजग्राहपावकस्स्वयमास्थितः ।


तप्तकाञ्चनभूषणः ornaments of polished gold, पावकः fire, स्वयम् itself, अस्थितः accepted, प्रदक्षिणावर्तशिखः turned round towards, तत् that, हविः fire, प्रतिजग्राह in turn.

The fire god himself, decked in polished gold ornaments turned round and accepted the offerings.
सोऽस्त्रमाहारयामासब्राह्ममिन्द्ररिपुस्तदा ।।6.73.27।।

धनुश्चात्मरथंचैवसर्वंतत्राभ्यमन्त्रयत् ।


अस्त्ररिपुः enemy of weapons, सः he, ब्राह्मम् Brahma's, इन्द्रम् weapon, आहारयामास invoked, तत्र there, धनुश्च bow, आत्मरथंचैव his own chariot also, सर्वम् all, अभ्यमन्त्रयत् charged with invocation of Brahma.

He, with whom weapons are adept invoked weapon presided over by Brahma and charged his own chariot with it.
तस्मिन्नाहूयमानेस्त्रेहूयमाने च पावके ।।6.73.28।।

सार्धंग्रहेन्दुनक्षत्रैर्वितत्रासनभस्थ्सलम् ।


तस्मिन् while, अस्त्रे missile, आहूयमाने invoking, पावके fire god, हूयमाने च doing fire sacrifice, सार्धंग्रहेन्दुनक्षत्रै all planets, moon, Sun and Stars, नभस्थ्सलम् in the sky, वितत्रास shook in fear.

While the missile was being invoked and fire sacrifice was done, all planets, moon, Sun, and Stars in the sky shook in fear.
स पावकंपावकदीप्ततेजाहुत्वामहेन्द्रप्रतिमप्रभावः ।

स चापबाणासिरथाश्वसूतःखेऽन्तर्दधेऽत्मानमचिन्त्यरूपः ।।6.73.29।।


पावकदीप्ततेजाः flaming like fire god, महेन्द्रप्रतिमप्रभावः endowed with the prowess of Indra, अचिन्त्यरूपः of inconceivable form, सः he, सचापबाणासिरथाश्वसूतः with bow, arrows and chariot, खे into the sky, आत्मानम् himself, अन्तर्दधे disappeared.

Flaming like fire god, endowed with the prowess of Indra, possessing inconceivable form, Indrajith with his bow, arrows and chariot disappeared into the sky.
ततोहयरथाकीर्णंपताकाध्वजशोभितम् ।

निर्ययौराक्षसबलंनर्दमानंययुत्सया ।।6.73.30।।


ततः then, हयरथाकीर्णम् filled with horses and chariot, पताकाध्वजशोभितम् graced with pennants and flags, राक्षसबलम् Rakshasa army, ययुत्सया desiring to fight, नर्दमानम् roaring aloud, निर्ययौ went.

Then, the Rakshasa army filled with horses and chariots, graced with pennants and flags, desiring to fight went roaring aloud.
तेशरैर्बहुभिश्चित्रैस्तीक्ष्णवेगैरलङ्कृतैः ।

तोमरैरङ्कुशैश्चापिवानरान् जघ्नुराहवे ।।6.73.31।।


ते they, आहवे began, चित्रैः wonderful, तीक्ष्णवेगैः sharp and swift, अलङ्कृतैः decorated, बहुभिः many, शरैः arrows, तोमरैः lances, अङ्कुशैश्चापि tridents also, वानरान् Vanaras, जघ्नुः to strike.

They began to strike Vanaras, with many wonderfully decorated, sharp and swift arrows, lances, and tridents.
रावणिस्तुततस्सङ्कृद्धस्तान्निरीक्ष्यनिशाचरान् ।

हृष्टाभवन्तोयुध्यन्तुवानराणांजिघांसया ।।6.73.32।।


ततः thereafter, सङ्कृद्धः enraged, रावणिःतु at Ravana's son, तान् him, निशाचरान् night ranger, निरीक्ष्य looking at, भवन्तः you, हृष्टाः happily, वानराणाम् with Vanaras, जिघांसया kill, युध्यन्तु fight.

Thereafter enraged Ravana's son looking at the Rakshasas said, "Be happy and kill the Vanaras in fight."
ततस्तेराक्षसास्सर्वेनर्धन्तोजयकाङ्क्षिणः ।

अभ्यवर्षंस्ततोघोरान्वानरान् शरवृष्टिभिः ।।6.73.33।।


ततः then, सर्वे all, तेराक्षसाः those Rakshasas, गर्जन्तः roaring, जयकाङ्क्षिणः longing for victory, ततः then, शरवृष्टिभिः rained arrows, घोरन् terrific manner, वानरान् at Vanaras, अभ्यवर्षन् rained.

Thereafter the Rakshasas roaring and longing for victory rained arrows in a terrific manner at the Vanaras.
स तुनालीकनाराचैर्गदाभिर्मुसलैरपि ।

रक्षोभिस्सम्वृतस्सङ्ख्येवानरान् विचकर्त ह ।।6.73.34।।


स तु they, सङ्ख्ये in fight, रक्षोभिः concealed, सम्वृतः surrounded by, नालिकनाराचैः nalikas, गदाभिः maces, मुसलैरपि steel arrows, वानरान् at Vanaras, विचकर्त ह destroy.

Indrajith, remaining concealed and surrounded by Rakshasas, destroyed the Vanaras with nalikas, steel arrows and maces.
तेवध्यमानास्समरेवानराःपादपायुधाः ।

अभ्यवर्षन्तसहसारावणिंशैलपादपैः ।।6.73.35।।


समरे in battle, वध्यमानाः struck, पादपायुधाः armed with trees, ते they, वानराः Vanaras, सहसा suddenly, शैलपादपैः rocks and trees, रावणिम् Indrajith, अभ्यवर्षन्त rained heavily.

Struck in the battle by Indrajith, the Vanaras rained heavily armed with trees and rocks.
इन्द्रजित्तुतदाक्रुद्धोमहातेजामहाबलः ।

वानराणांशरीराणिव्यधमद्रावणात्मजः ।।6.73.36।।


महातेजाः energetic, महाबलः mighty, रावणात्मजः Ravana's son, इन्द्रजित्तु Indrajith, तदा then, क्रुद्धः became angry, वानराणाम् at Vanaras, शरीराणि body, व्यधमत् attacked.

Mighty and energetic son of Ravana, Indrajith became angry and began to attack the Vanaras.
शरेणैकेन च हरीन्नवपञ्च च सप्त च ।

बिभेदसमरेक्रुद्धोराक्षसान् संप्रहर्षयन् ।।6.73.37।।


क्रुद्धः angry, समरे in battlefield, राक्षसान् Rakshasas, संप्रहर्षयन् rejoiced, एकेन alone, शरेण with arrows, न्नव nine, पञ्च five, सप्त च and seven, हरीन् Vanaras, बिभेद tore into pieces.

Filled with anger, Indrajith alone with nine, five, seven arrows tore the Vanaras into pieces.
स शरैस्सूर्यसङ्काशैश्शातकुम्भविभूषितैः ।

वानरान् समरेवीरःप्रममाथसुदुर्जयः ।।6.73.38।।


सुदुर्जयः who is difficult to conquer, सःवीरः that hero, समरे in battle, सूर्यसङ्काशैः like the Sun, शातकुम्भविभूषितैः decorated with gold, शरैः arrows, वानरान् Vanaras, प्रममाथ killed.

Hero Indrajith, who is difficult to conquer in battle, killed the Vanaras with sun like arrows decorated with gold.
तेभिन्नगात्रास्समरेवानराश्शरपीडिताः ।

पेतुर्मथितसङ्कल्पास्सुरैरिवमहासुराः ।।6.73.39।।


समरे in battle, शरपीडिताः pierced by arrows, तेवानराः those Vanaras, भिन्नगात्राः necks broken, सुरैः by asuras, महासुराःइव like great suras, मथितसङ्कल्पाः frustrated in mind, पेतुः fallen.

Pierced by arrows in the battle, those Vanaras with their necks broken, giving up hopes of winning, frustrated, fell like the demons oppressed by great gods.
तंतपन्तमिवादित्यंघोरैर्बाणगभस्तिभिः ।

अभ्यधावन्तसङ्कृद्धास्सम्युगेवानरर्षभाः ।।6.73.40।।


ते they, वानरर्षभाः bulls among Vanaras, सम्युगे in battle, घोरैः dreadful, बाणगभस्तिभिः arrows like Sun 's rays, तपन्तम् blazing, आदित्यम् इव like the Sun's rays, सङ्कृद्धा highly enraged, अभ्यधावन्त rushed.

Then the bulls among Vanaras rushed in the battlefield towards Indrajith whose arrows were dreadful and blazing like the Sun 's rays.
ततस्तुवानरास्सर्वेभिन्नदेहाविचेतसः ।

व्यथिताविद्रवन्तिस्मरुधिरेणसमुक्षिताः ।।6.73.41।।


ततः then, सर्वे all, वानराः Vanaras, भिन्नदेहाः broken bodies, विचेतसः lost consciousness, व्यथिताः lost courage, रुधिरेण by blood, समुक्षिताः mutilated, विद्रवन्तिस्म flowed.

Then Vanaras with their bodies broken, courage and consciousness lost, blood flowed from mutilated bodies.
रामस्यार्थेपराक्रम्यवानरास्त्यक्तजीविताः ।

नर्दन्तस्तेऽभिवृत्तास्तुसमरेसशिलायुधाः ।।6.73.42।।


तेवानराः those Vanaras, समरे in battle, सशिलायुधाः armed with rocks, नर्दन्तः roaring, अभिवृत्ताः not turning back, अर्थे for the cause, पराक्रम्य by their valour, त्यक्तजीविताः giving up life.

Vanaras, armed with rocks in the battle, roaring and not turning back, stood for the cause, giving up their life.
तेद्रुमैःपर्वताग्रैश्चशिलाभिश्चप्लवङ्गमाः ।

अभ्यवर्षन्तसमरेरावणिंपर्यवस्थिताः ।।6.73.43।।


तेप्लवङ्गमाः those Vanaras, समरे in battle, पर्यवस्थिताः retraced back, रावणिम् Ravana's son, द्रुमैः trees, पर्यताग्रैश्च peaks of mountains, शिलाभिश्च and rocks, अभ्यवर्षन्त rained again.

The Vanaras retreated back to the battle and rained on Ravana's son, trees, mountains and rocks.
तद्रुमाणांशिलानां च वर्षंप्राणहरंमहत् ।

व्यपोहतमहातेजारावणिस्समितिंजयः ।।6.73.44।।


महातेजाः energetic, समितिञ्जयः ever victorious in war, रावणिः Indrajith, द्रुमाणाम् trees, शिलानां च and at rocks, प्राणहरम् that which can take out life, महत् deadly, तंवर्षम् rain, व्यपोहत dispersed.

Energetic Indrajith, who is ever victorious in battle dispersed the deadly rain of rocks and trees capable of taking out life.
ततःपावकसङ्काशैश्शरैराशीविषोपमैः ।

वानराणामनीकानिबिभेदसमरेप्रभुः ।।6.73.45।।


ततः then, प्रभुः Lord, समरे in battle, पावकसङ्काशैः burning like fire, आशीविषोपमैः like venomous serpents, शरैः arrows, वानराणाम् on Vanaras, अनीकानि complete army, बिभेद shattered.

Then the Lord of Rakshasas dispersed the complete army of Vanaras with arrows burning like fire and resembling venomous serpents.
अष्टादशशरैस्तीक्ष्णैस्सविदद्वागन्धमादनम् ।

विव्याथनवभिश्चैवनलंदूरादवस्थितम् ।।6.73.46।।


सः he, तिक्ष्णै very sharp, अष्टादशशरैः eighteen, गन्धमादनम् Gandhamadana, विद्ध्वा shattered, दूरात् far away, अवस्थितम् standing, नलम् Nala also, नवभिः nine, विव्याथ shattered.

He shattered Gandhamadana with eighteen very sharp arrows and Nala standing at far with nine arrows.
सप्तभिस्तुमहावीर्योमैन्दंमर्मविदारणैः ।

पञ्चभिर्विशिखैश्चैवगजंविव्याथसंयुगे ।।6.73.47।।


महावीर्यः eminent hero, मर्मविदारणैः private parts, सप्तभिः seven, मैन्दम् Mainda, पञ्चभिः five, विशिखैः by spade, गजंचैव even Gaja, संयुगे in battle, विव्याथ afflicted.

Indrajith, the eminent hero, hurt Mainda in private parts and even afflicted Gaja with five spades in the battle.
जाम्बवन्तंतुदशभिर्नीलंत्रिंशद्भिरेव च ।

सुग्रीवमृषभंचैवसोऽङ्गदंद्विविधंतथा ।।6.73.48।।

घोरैर्दत्तवरैस्तीक्ष्णैर्निष्प्राणानकरोत्तदा ।


तदा then, सः he, जाम्बवन्तम् Jambavantha, दशभिः ten, नीलम् Neela, त्रिंशद्भिरेव च thirty, सुग्रीवम् Sugriva, ऋषभंचैव and Rshaba, अङ्गदम् Angada, तथा in the same way, द्विविदम् Dwivida, दत्तवरैः con fired with boons, घोरैः terrific, तीक्ष्णैः sharp, निष्प्राणान् lose consciousness, अकरोत् did.

Then he struck Jambavan with ten, Neela with thirty, and Sugriva, Rshaba and Angada. In the same way Dwivida with sharp and terrific arrows that were bestowed upon him as boons and made them lose consciousness.
अन्यानपितदामुख्यान्वानरान् बहुभिश्शरैः ।।6.73.49।।

अर्दयामाससङ्कृद्धःकालानगिरिवमूर्छितः ।


सङ्कृद्धः highly enraged, मूर्छितः lost senses, कालानगिरिव like fire at the time of destruction, बहुभिः many, शरैः arrows, तदा then, मुख्यान् chief, अन्यान् others, वानरानपि Vanaras also, अर्दयामास tormented.

Highly enraged like the fire at the time of universal destruction, he tormented many chiefs of Vanaras and others.
सशरैस्सूर्यसङ्काशैस्सुमुक्सैशशीघ्रगामिभिः ।।6.73.50।।

वानराणामनीकानिनिर्ममन्थमहारणे ।


सः he, सूर्यसङ्काशैः like the Sun, सुमुक्सैः stretching to the ear, शीघ्रगामिभिः swift moving, शरैः arrows, महारणे in the great war, वानराणाम् at Vanaras, अनीकानि many, निर्ममन्थ hurt.

He, with his swift moving arrows, bright like the Sun , stretching to the ear hurt many vanaras in that great war.
आकुलांवानरींसेनांशरजालेनमोहिताम् ।।6.73.51।।

हृष्टस्सपरयाप्रीत्याददर्शक्षतजोक्षिताम् ।


हृष्टः happy, सः he, शरजालेन net of arrows, मोहिताम् deluded, क्षतजोक्षिताम् lost senses, आकुलाम् vast, वानरीम् Vanaras, सेवान् army, परया very, प्रीत्या happy, ददर्श appeared.

Seeing the vast Vanara army deluded by the net of arrows, Indrajith was very happy.
वानरेवमहातेजाराक्षसेन्द्रात्मजोबली ।।6.73.52।।

संसृज्यबाणवर्षं च शस्त्रवर्षं च दारुणम् ।

ममर्दवानरानीकमिन्द्रजित्त्वरितोबली ।।6.73.53।।


महातेजाः highly energetic, बली strong, राक्षसेन्द्रात्मजः Rakshasa king's son, पुरेव swift, दारुणम् dreadful, बाणवर्षं च rain of arrows, शस्त्रवर्षं च and shower of weapons, संसृज्य dropping, बली mighty, इन्द्रजित् Indrajith, त्वरितः swiftly, वानरानीकम् Vanara army, ममर्द devastated.

Highly energetic, mighty, and swift Indrajith raining sharp arrows and weapons quickly Devastated the Vanara army.
स्वसैन्यमुत्सृज्यसमेत्यतूर्णंमहारणेवानरवाहिनीषु ।

अदृश्यमानश्शरजालमुग्रंववर्षनीलाम्बुधरोयथाम्बु ।।6.73.54।।


स्वसैन्यम् his own army, उत्सृज्य leaving, तूर्णम् moving swiftly, महारणे great battle, समेत्य staying, अदृश्यमानः concealed, वानरवाहिनीषु from Vanara army, उग्रम् sharp, शरजालम् arrows of net, नीलाम्बुधरः from the blue sky, अम्बुयथा like rainy cloud, ववर्ष rained.

Leaving from his own army space, moving swiftly, remaining concealed in the blue sky like a rain cloud, Indrajith rained a net of arrows.
तेशक्रजिद्बाणविशीर्णदेहामायाहताविस्वरमुन्नदन्तः ।

रणेनिपेतुर्हरयोऽद्रिकल्पायथेन्द्रवज्राभिहतानगेन्द्राः ।।6.73.55।।


रणे in battle, शक्रजिद्बाणविशीर्णदेहाः struck by Indrajith, bodies broken to pieces, मायाहताः victims of cheating, अद्रिकल्पाः like mountains, ते they, हरयः Vanaras, विस्वरम् discordant tones, उन्नदन्तः shrieking, इन्द्रवज्राभिहताः hit by Indra's thunderbolt, नगेन्द्राःयथा mountains like, निपेतुः fell.

In the battle, the Vanaras who were like mountains, became victims of cheating, and were struck by Indrajith's thunderbolt like arrows. Their bodies were broken and shrieking in discordant tones they fell like mountains.
तेकेवलंसन्ददृशुशशिताग्रान्बाणान्रणेवानरवाहिनीषु ।

मायानिगूढंतुसुरेन्द्रशत्रुं न चावृतंराक्षसमभ्यपश्यन् ।।6.73.56।।


रणे in war, ते they, वानरवाहिनीषु only Vanara troops, केवलम् alone, सिताग्रान् sharp pointed, बाणान् arrows, सन्ददृशुः saw, आवृतम् covering them, मायाविगूढम् magical power, सुरेन्द्रशत्रुम् enemy of Indra, तंराक्षसम् अपि those Rakshasas also, न अपश्यन् not seen.

The Vanara troops saw only the sharp pointed arrows covering them. They could not see the enemy of Indra being concealed by magical power.
ततस्सरक्षोधिपतिर्महात्मासर्वादिशोबाणगणैशशिताग्रैः ।

प्रच्छादयामासरविप्रकाशैर्विपादयामास च वानरेन्द्रान् ।।6.73.57।।


ततः thereafter, रक्षोधिपतिः Rakshasa Lord, महात्मा great self, सः he, शिताग्रैः sharp tipped, रविप्रकाशैः bright like the Sun, बाणगणैः volleys of arrows, सर्वाः all, दिशः sides, प्रच्छादयामास despatched, वानरेन्द्रान् Vanara leaders, विपादयामास च eradicated.

Thereafter the mighty Lord of Rakshasas despatched volley of sharp tipped arrows bright like the Sun, at Vanara leaders on all sides and eradicated.
स शूलनिस्त्रिंशपरश्वधानिव्याविध्यदीप्तानलसन्निभानि ।

सविस्फुलिङ्गोज्ज्वलपावकानिववर्षतीव्रंप्लवगेन्द्रसैन्ये ।।6.73.58।।


सः he, व्याविध्यदीप्तानिलसन्निभानि glowing like fire sacrifice, सविस्फुलिङ्गोज्ज्वलपावकानि flames with sparks of fire, शूलनिस्त्रिंशपरश्वधानिtridents, swords and axes, तीव्रम् violent, प्लवगेन्द्रसैन्ये Vanara army, ववर्ष rained.

He rained a violent shower of tridents, swords and axes burning like sacrificial fire shedding flames with fire sparks on the Vanara army.
ततोज्वलनसङ्काशैश्शरैर्वानरयूथपाः ।

ताडिताश्शक्रजिद्बाणैःप्रफुल्लाइवकिंशुकाः ।।6.73.59।।


ततः then, ज्वलनसङ्काशैः glowing like, शरैः arrows, शक्रजिद्भाणैः by Indrajith's arrows, ताडिताः struck, वानरयूथपाः Vanara troops, प्रफुल्लाः bearing flowers, किंशुकाःइव like Kimsuka trees.

Struck by Indrajith's arrows, the (bodies of) Vanara troops were glowing like Kimsuka trees (red in colour) bearing flowers.
तेन्योन्यमभिसर्पन्तोनिनदन्तश्चविस्वरम् ।

राक्षसेन्द्रास्त्रनिर्भिन्नानिपेतुर्वानरर्षभाः ।।6.73.60।।


राक्षसेन्द्राभिनिर्भिन्नाः hit by the king of Rakshasas one over the other, ते they, वानरर्षभाः bulls among Vanaras, अन्योन्यम् one another, अभिसर्पन्तः gliding towards, विस्वरम् discordant tones, निनदन्तश्च roared, निपेतुः fell down.

Hit by the Rakshasa king, the bulls among Vanaras gliding towards one another roared in discordant tones and fell down.
उदीक्षमाणागगनंकेचिन्नेत्रेषुताडिताः ।

शरैर्विविशुरन्योन्यंपेतुश्चजगतीतले ।।6.73.61।।


गगनम् sky, उदीक्षमाणाः looking up, केचित् some, शरैः arrows, नेत्रेषु in the eyes, ताडिताः pierced, अन्योन्यम् one another, विविशुः holding, जगतीतले on the ground, पेतुश्च fell.

Some Vanaras looking up to the sky eyes pierced with arrows held one another and fell on the ground.
हनूमन्तं च सुग्रीवमङ्गदंगन्धमादनम् ।

जाम्बवन्तंसुषेणं च वेगदर्शिनमेव च ।।6.73.62।।

मैन्दं च द्विविदंनीलंगवाक्षंगजगोमुभौ ।

केसरिंहरिलोमानंविद्युद्धंष्ट्रं च वानरम् ।।6.73.63।।

सूर्याननंज्योतिमुखंतथादधिमुखंहरिम् ।

पावकाक्षनळंचैवकुमुदंचैववानरम् ।।6.73.64।।

प्रसैश्शूलैश्शितैर्बाणैरिन्द्रजिन्मन्त्रसम्हितैः ।

विव्याधहरिशार्दूलान् सर्वांस्तान्राक्षसोत्तमः ।।6.73.65।।


राक्षसोत्तमः foremost of Rakshasas, इन्द्रजित् Indrajith, हनूमन्तं च at Hanuman, सुग्रीवम् Sugriva, अङ्गदम् Angada, गन्धमादनम् Gandhamadanam, जाम्बवन्तम् Jambavantha, सुषेणंच Sushenu, वेगदर्शिनमेव च Vegadarsi, मैन्दं च and Mainda, द्विविदम् Dwivida, नीलम् Neela, गवाक्षम् Gavaksha, विद्युद्दंष्ट्रम् Vidyuddhamshtra, वानरंच Vanaras, सूर्याननम् Suryanana, ज्योतिमुखम् Jyothimukha, तथा that way, दधिमुखम् Dadhimukha, हरिम् monkeys, पावकाक्षम् Pavakasha, नळंचैव Nala also, कुमुदम् Kumuda, वानरंचैव Vanaras, सर्वान् all, तान् of them, हरिशार्दूलान् tigers among Vanaras, मन्त्रसम्हितैः charged with mantras, प्रास्सैः lances, शूलैः tridents, शितैः sharp, बाणैः arrows, विव्याध pierced.

Indrajith, the foremost of the Rakshasas, with lances, tridents, sharp arrows charged with mantras pierced at all the tigers among Vanaras --Hanuman, Sugriva, Angada, Gandhamadanam, Jambavantha, Sushena, Vegadarsi, Mainda, Dwivida, Neela, Gavaksha, Vidyuuhamshtra, and monkeys Suryanana, Jyothimukha, Dadhimukha, Pavaksha, and also Nala, Kumuda.
स वैगदाभिर्हरियूथमुख्यान्निर्भिद्यबाणैस्तपनीयवङ्खैः ।

ववर्षरामंशरवृष्टिजालैस्सलक्ष्मणंभास्कररमशिकल्पैः ।।6.73.66।।


सः he, गदाभिः maces, तपनीयवङ्खैः arrows shining with golden colour, बाणैः arrows, हरियूथमुख्यान् leaders of Vanara troops, निर्भिद्य wounded, सलक्ष्मणम् Lakshmana, रामम् Rama, भास्कररमशिकल्पैः shining like Sun 's rays, शरवृष्टिजालैः volley of arrows, ववर्ष rained.

Having hurt the Vanara leaders with maces and arrows shining like gold, he rained volley of arrows shining like sun rays on Lakshmana and Rama.
स बाणवर्षैरभिवृष्यमाणोधारानिपातानिवतानच्नित्य ।

समीक्षमाणःपरमाद्भुतश्रीरामतदालक्ष्मणमित्युवाच ।।6.73.67।।


परमाद्भुतश्रीः most wonderful and prosperous, सःरामः that Rama, बाणवर्षैः rain of arrows, अभिवर्ष्यमाणः while continuing to rain, तान् them, धारानिपातानिन like rain of water drops, अच्नित्य not minding, समीक्षमाणः was looking at, ततः that, लक्ष्मणम् Lakshman, इति this, उवाच spoke.

Most wonderful and prosperous Rama, looking at the rain of arrows continuing to shower, not minding it as if they are rain of water drops, spoke this to Lakshmana.
असौपुनर्लक्ष्मणराक्षसेन्द्रोब्रह्मास्त्रमाश्रित्यसुरेन्द्रशत्रुः ।

निपातयित्वाहरिसैन्यमुग्रमस्मान्शरैरर्दयतिप्रसक्तः ।।6.73.68।।


लक्ष्मण Lakshmana, राक्षसेन्द्रः Rakshasa king, असौ that, सुरेन्द्रशत्रुः enemy of Indra, ब्रह्मास्त्रम् Brahmastram, आश्रित्य secured, हरिसैन्यम् Vanara army, निपातयित्वा having pained, अस्मान् by that, शितैः sharp, शरैः arrows, प्रसक्तम् using that power, अर्दयति tormenting.

"Lakshmana! Rakshasa king, an enemy of Indra afflicted the Vanaras with the Brahmastram secured by him. Using that power, he is tormenting us with sharp arrows."
स्वयम्भुवादत्तवरोमहात्मा ।

समाहितोन्तर्हितभीमकायः ।

कथंनुशक्योयुधिनष्टदेहोनिहन्तुमद्येन्द्रजिदुद्यतास्त्रः ।।6.73.69।।


स्वयम्भूवा creator, दत्तवरः who is conferred with boon of invincibility, महात्मान great, समाहितः steadfast, अन्तर्हितभीमकायः concealed in dreadful form, युधि in combat, नष्टदेहः body not visible, उद्यतास्त्रः with weapons uplifted, इन्द्रजित् Indrajith, अद्य now, निहन्तुम् to destroy, कथम् how can it be, शक्यः possible.

"How can it be possible now to destroy that great Indrajith who is conferred with boons of invincibility by the creator Brahma, who is steadfast and is concealed in dreadful form with weapons uplifted?"
मन्येस्वयम्भुर्भगवानच्नित्योयस्यैतदस्त्रंप्रभवश्चयोऽस्य ।

बाणावपातास्त्वमिहाद्यधीमन्मयासहाव्यग्रमनास्सहस्व ।।6.73.70।।


एतत् this, अस्त्रम् weapon, यस्य his, यः that which, अस्य whose, प्रभवः glorious, भगवान् god, स्वयम्भुः creator, अच्नित्यः inconceivable, मन्ये remain calm, धीमन् wise, त्वम् you, इह here, अद्य now, अव्यग्रमनाः undisturbed, बाणावपातम् hail of arrows, मयासह with me, सहस्व tolerate.

"This weapon of him (Indrajith) is that of the glorious creator and is presided by Him. By that reason he is inconceivable. O! Wise Lakshmana, remain calm and undisturbed at this hail of arrows."
प्रच्छादयत्येषहिराक्षसेन्द्रस्सर्वाधिशस्सायकवृष्टिजालैः ।

एतच्चसर्वंपतिताग्य्रशूरं न भ्राजतेवानरराजसैन्यम्।। 6.73.71।।


सर्वाधिकः all sides, एषः in that way, राक्षसेन्द्रः Rakshasa king, सायकवृष्टिजालैः with volley of arrows, प्रच्छादयतु covering thickly, पतिताग्य्रशूरम् able warriors falling, एतत् this, सर्वम् all, वानरराजसैन्यम् Vanara king's army, च भ्राजते not shining.

"This Rakshasa king is covered thickly with volley of arrows on all sides. Able warriors of Vanaras are falling and not happy."
आवांतुदृष्टवापतितौविसंज्ञौनिवृत्तयुद्दौगतरोषहर्षे ।

ध्रुवंप्रवेक्ष्यत्यमरारिवासमसौसमादायरणाग्रलक्ष्मीम् ।।6.73.72।।


असौ to us, निवृत्तयुद्धौ desisted from combat, गतरोषहर्षे lost pride and happiness, विसंज्ञौ lost consciousness, पतितौ fallen, आवाम् both of us, दृष्टवा seeing, रणाग्य्रलक्ष्मीम् attained prosperity after war, समादाय come, ध्रुवम् surely, अमरारिवासम् abode of enemies of gods, प्रवेक्ष्यति will enter.

"This Indrajith is desisting from comb at on seeing us. As the Vanaras have lost pride and happiness and fallen into unconscious state, he would surely think that he has attained prosperity after victory in war and surely enter Lanka, the abode of enemies of god."
ततस्तुताविन्द्रजिदस्त्रजालैर्भभूवतुस्तत्रतथाविशस्तौ ।

स चापितौतत्रविदर्शयित्वाननादहर्षाद्युधिराक्षसेन्द्रः ।।6.73.73।।


ततः then, तौ the two, इन्द्रजितः Indrajith, अस्त्रजालैः net of arrows, तत्रthere, तथा that way, विशस्तौ fallen down, बभूवतुः severed, सः he, राक्षसेन्द्रश्चापि even the Rakshasa king, तत्र there, तौ the two, विदर्शयित्वा seeing them, युधि battle, हर्षात् happy, ननाद roared.

Seeing the two princes severed and fallen down struck by the net of arrows of Indrajith, he roared happily in the battle.
सतत्तदावानरसैन्यमेवंरामं च सङ्ख्येसहलक्ष्मणेन ।

विषादयित्वासहसाविवेशपुरींदशग्रीवभुजाभिगुप्ताम् ।।6.73.74।।

सन्स्तूयमानस्सतुयातुधानैः ।

पत्रे च सर्वंहृषितोऽभ्युवाच ।।6.73.75।।


ततः thereafter, सः he, तदा then, वानरसैन्यम् Vanara army, लक्ष्मणेनसह accompanied by Lakshmana, रामं च and Rama, सङ्ख्ये from the battle, एवम् in that way, विषादयित्वा withdrew, यातुधानैः moved to abode, संस्तूयमानः while being praised, दशग्रीवभुजाभिगुप्ताम् protected by Ravana's arms, पुरीम् city, सहसा at once, विवेश entered, हृष्टितः happily, सर्वम् all, पित्रे to father, अभ्वुवाद related.

Thereafter Vanara army withdrew from the battle along with Rama and Lakshmana. Indrajith for his part moved to the abode protected by Ravana's arms, while being praised. He at once entered the city happily and related everything to the father.
।। इत्यार्षेवाल्मीकीयेश्रीमद्रामायणेआदिकाव्येयुद्धकाण्डेत्रिसप्ततितमस्सर्गः ।।
This is the Seventy third sarga of Yuddha Kanda of the first epic the holy Ramayana composed by Sage Valmiki.