Sloka & Translation

[Hanuman and the monkey army attack the Rakshasas. Hanuman challenges Indrajith for a duel and Lakshman catches the sight of Indrajith who gets up from the fire sacrifice to retaliate.]

अथतस्यामवस्थायांलक्ष्मणंरावणानुजः ।

परेषामहितंवाक्यमर्थसाधकमब्रवीत् ।।6.86.1।।


अथ and then, रावणानुजः Ravana's brother, तस्याम् them, लक्ष्मणं Lakshmana अवस्थायाम् tendered, परेषाम् for enemies, अहितम् not good, अर्थसाधकम् to accomplish the task, वाक्यम् words, अब्रवीत् spoke

Ravana's brother seeing Lakshmana spoke these words of advice to accomplish the task and which is not good for the enemies.
यदेतद्राक्षसानीकंमेघश्यामंविलोक्यते ।

एतदायोध्यतांशीघ्रंकपिभिपादपायुधैः ।।6.86.2।।


मेघश्यामम् dark as cloud, यत् that which, एतत् all that, राक्षसानीकम् army of Rakshasas, विलोक्यते be engaged, एतत् all this, पादपायुधैः trees as weapons, कपिभिः monkeys too, शीघ्रम् swiftly, अयोध्यताम् will get engaged

"The army of Rakshasas looks like a dark cloud and let the monkeys too get engaged to fight swiftly with trees as weapons."
अस्यानीकस्यमहतोभेदनेयतलक्ष्मण ।

राक्षसेन्द्रसुतोऽप्यत्रभिन्नेदृश्योभविष्यति ।।6.86.3।।


लक्ष्मण Lakshmana, महतः mighty, अस्यअनीकस्य army of Rakshasas, भेदने shatter, यत that which, अत्र there, भिन्ने broken, राक्षसेन्द्रसुतोऽपि the son of Rakshasa king, दृश्यःभविष्यति will become visible

"O Lakshmana! Shatter this mighty army of Rakshasas. When it is broken Ravana's son will become visible."
सत्वमिन्द्राशनिप्रख्यैःशरैरवकिरन्परान् ।

अभिद्रवाशुयावद्वैनैतत्कर्मसमाप्यते ।।6.86.4।।


सः he, त्वम् by you, इन्द्राशनिप्रख्यैः like Indra's thunderbolt, शरैः arrows, परान् at enemy, अवकिरन् use, एतत् by that, कर्म action, यावत् all, न समाप्यते not completed, आशु quickly, अभिद्रववै not attack

"You have come to attack the enemy. Before he completes his action quickly attack him with the thunderbolt of Indra."
ज हिवीरदुरात्मानंमायापरमधार्मिकम् ।

रावणिंक्रूरकर्माणंसर्वलोकभयावहम् ।।6.86.5।।


वीर heroic, दुरात्मानम् of wicked mind, मायापरम् conjurer, अधार्मिकम् unrighteous, क्रूरकर्माणम् of cruel deeds, सर्वलोकभयावहम् terror for all the worlds, रावणइम् Ravana's son, जहि destroy

"Hero, wicked minded, conjurer, unrighteous and cruel one who is a terror for all worlds is Ravana's son. Destroy him."
विभीषणवच्श्रुत्वालक्ष्मणश्शुभलक्षणः ।

ववर्षशरवर्षाणिराक्षसेन्द्रसुतंप्रति ।।6.86.6।।


शुभलक्षणः auspicious, लक्ष्मणः Lakshmana, विभीषणवचः Vibheeshana's words, श्रुत्वा on hearing, राक्षसेन्द्रसुतं Rakshasa king's son प्रति in turn, शरवर्षाणि rain of arrows, ववर्ष rained

Lakshmana, who had auspicious marks, on hearing Vibheeshana rained showers of arrows on Ravana's son.
ऋक्षाःशाखामृगाश्चैवद्रुमद्रिनखयोधिनः ।

अभ्यधावन्तसहितास्तदनीकमवस्थितम् ।।6.86.7।।


द्रुमद्रिनखयोधिन: trees, mountains, nails,, ऋक्षाः Bears, शाखामृगाश्चैव monkeys too, सहिताः together, अवस्थितम् drawn, तत् अनीकम् that army, अभ्यधावन्त initiated

The Bears and monkeys together initiated a fight with the army with trees, mountains, and nails as weapons.
राक्षसाश्चशितैर्भाणैरसिभिश्शक्तितोमरैः ।

उद्यदैससम् वर्तन्तसमरेकपिसैन्यजिघांसवः ।।6.86.8।।


राक्षसाः च Rakshasas also, समरे in battle, कपिसैन्यजिघांसवः to kill monkey army, शितैः sharp, बाणैः shafts, असिभिः swords, शक्तितोमरैः javelins and lances, उद्यतै: launched, अभ्यवर्तन्त attacked

The Rakshasas also launched attacks in the battle with sharp swords, javelins, and lances.
स सम्प्रहारस्तुमुलःसञ्जज्ञेकपिरक्षसाम् ।

शब्देनमहतालङ्कांनादयन्वैसमन्ततः ।।6.86.9।।


कपिरक्षसाम् monkeys and Rakshasas, महता mighty, शब्देन sounds, लङ्काम् Lanka, समन्ततः all over, नादयन्वै resounded, सः that, तुमुलः intense, सम्प्रहारः mutual striking, सञ्जज्ञे equipped with

With both the monkeys and Rakshasas mutually striking intensely, the mighty sounds resounded all over Lanka
शस्त्रश्चविविधाकारैश्शितैर्बाणैश्चपादपैः ।

उद्यतैर्गिरिशृङ्गैश्चघोरैराकाशमावृतम् ।।6.86.10।।


विविधाकारैः various shapes, शस्त्रः weapons, शितैः sharp, बाणैश्च arrows also, पादपैः trees, उद्यतैः thrown, घोरैः dreadful, गिरिशृङ्गैश्च mountain peaks, आकाशम् sky, आवृतम् covered

The sky was covered with weapons of various shapes, arrows, trees, mountain peaks thrown at each other and were dreadful.
तेराक्षसावानरेषुविकृताननबाहवः ।

निवेशयन्तःशस्त्राणिचक्रुस्तेसुमहद्भयम् ।।6.86.11।।


विकृताननबाहवः misshapen faces and arms, तेराक्षसाः those Rakshasas, वानरेषु at monkeys, शस्त्राणि weapons, निवेशयन्तः pierced in their bodies, ते in them, सुमहत् great, भयम् fear, चक्रुः created

The Rakshasas with disfigured faces and arms, attacked the Vanaras, and their bodies pierced with weapons created great fear in them.
तथैवसकलैर्वृक्षैर्गिरिशृङ्गैश्चवानराः ।

अभिजघ्नुजघ्नुश्चसमरेराक्षसर्षभान् ।।6.86.12।।


तथैव by that, वानराश्च Vanaras, सकलैः all, वृक्षैः trees, गिरिशृङ्गैः mountain peaks, समरे in the battle, राक्षसर्षभान् bulls among Rakshasas, अभिजघ्नुः wounded, निजघ्नुः च and assailed

The monkeys likewise wounded and assailed the bulls among Rakshasas with trees and mountain peaks in the battle.
ऋक्षवानरमुख्यैश्चमहाकायैर्महाबलैः ।

रक्षसांयुध्यमानानांमहद्भयमजायत ।।6.86.13।।


महाकायैः of huge body, महाबलैः mighty, ऋक्षवानरमुख्यैः Bears and Vanara leaders, युध्यमानानाम् fighting in war, रक्षसाम् Rakshasas, महत् great, भयम् fear, अजायत caused

Mighty Bears and Vanaras of huge body, fighting in the battle caused great fear in Rakshasas.
स्वमनीकंविषण्णंतुश्रुत्वाशत्रुभिरर्दितम् ।

उदतिष्ठतदुर्दर्षः स कर्मण्यननुष्ठिते ।।6.86.14।।


दुर्धर्षः one who is difficult to overpower, सः he, शत्रुभिः enemies, अर्धितम् crying in vain, स्वम् own, अनीकम् army, विषण्णम् agony, श्रुत्वा hearing, कर्मणि action, अननुष्ठिते not completed, उदतिष्ठत got up

Indrajith, who is difficult to overpower, on hearing the cries of his own army in agony got up without completing the task (of ritual).
वृक्षान्धकारान्निर्गम्यजातक्रोधः स रावणिः ।

आरुरोहरथंसज्जंपूर्वयुक्तंसुसंयतम् ।।6.86.15।।


जातक्रोधः enraged, सः he, रावणिः Indrajith, वृक्षान्धकारात् darkness of trees, निर्गम्य coming out, पूर्वयुक्तम् already yoked, सुसंयुतम् firmly fixed, सज्जम् ready, रथम् chariot, आरुरोह ascended

Enraged, Indrajith coming out of the darkness of trees ascended the chariot already yoked and fixed firmly.
स भीमकार्मुकधरःकालमेघसमप्रभ: ।

रक्तास्यनयनोकृद्धोमभौमृत्युरिवान्तकः ।।6.86.16।।


भीमकार्मुकशरः armed with terrific bow and arrows, कालमेघसमप्रभ: body shining like a rainy cloud, रक्तास्यनयनः with red eyes, कृद्ध: angry, सः he, अन्तकः like spirit of death, मृत्युरिव like death, बभौ seemed

Indrajith, armed with a terrific bow and arrows, his body shining like a rainy cloud, with red eyes, angry face, seemed like the spirit of death.
दृष्टवैवतुरथस्थंतंपर्यवर्तततद्बलम् ।

रक्षसांभीमवेगानांलक्ष्मणेनयुयुत्सताम् ।।6.86.17।।


रथस्थम् from the chariot, तम् him, दृष्टवैव seeing, लक्ष्मणेन Lakshmana, युयुत्सताम् prepared for war, भीमवेगानाम् endowed with terrific speed, रक्षसाम् Rakshasas, तत् बलम् his army, पर्यवर्तत surrounded

Seeing Lakshmana prepared for war, the Rakshasa army endowed with speed surrounded him.
तस्मिन् कालेतुहनूमानुद्यम्यसुदुरासदम् ।

धरणीधरसङ्काशोमहावृक्षमरिन्दमः ।।6.86.18।।

स राक्षसानांतत्सैन्यंकालाग्निरिवनिर्दहन् ।

चकारबहुभिर्वक्षैर्निःसंज्ञंयुधिवानरः ।।6.86.19।।


तस्मिन् काले in the meantime, धरणीधरसङ्काशः who resembled mountain, अरिन्दमः tamer of enemies, हनुमान् Hanuman, सुदुरासदम् difficult to overpower, महावृक्षम् huge tree, उद्यम्य taking up, राक्षसानाम् at Rakshasas, तत् those, सैन्यम् army, कालाग्निरिव like fire at dissolution, निर्दहन् created havoc, सःhe, वानरःVanara, युधि in combat, बहुभिः many, वृक्षैः trees, निःसज्ञम् fighting, चकार went about

In the meantime, Hanuman, who resembled a mountain, a tamer of enemies, who is difficult to overpower, taking up huge trees fighting with Rakshasas created havoc like fire at the time of dissolution and went about.
विध्वंसन्तंतरसादृष्टवैवपवनात्मजम् ।

राक्षसानांसहस्राणिहनूमन्तमवाकिरन् ।।6.86.20।।


राक्षसानाम् at Rakshasas, सहस्राणि thousands, तरसा at great speed, विध्वंसयन्तम् destroying, पवनात्मजम् WindGod's son, दृष्टवैव seeing, अवाकिरन् surrounded

Seeing the wind god's son destroying, thousands of Rakshasas got together surrounding him.
शितशूलधराश्शूलैरसिभिश्चासिपाणयः ।

शक्तिहस्ताश्चभिश्शक्तिपट्टसै: पट्टसायुधाः ।।6.86.21।।

परिघैश्चगदाभिश्चकुन्तैश्चशुभदर्शनैः ।

शतशश्चशतघ्नीभिरायसैरपिमुद्गरैः ।।6.86.22।।

घोरैःपरशुभिश्चैवभिदनिपालैश्चराक्षसाः ।

मुष्टिभिर्वज्रकल्पैश्चतलैरशनिसन्निभैः ।।6.86.23।।

अभिजघ्नुःसमासाद्यसमन्तात्पर्वतोपमम् ।

तेषामपि च सङ्ग्रुद्धश्चकारकदनंमहत् ।।6.86.24।।


शितशूलधराः holding sharp trident, शूलैः trident, असिपाणयः swords in hand, असिभिः च swords, शक्तिहस्ताः javelins in hand, शक्तीभिः च javelins, पट्टिशायुधाः armed with spears, पट्टिशैः spears, शुभदर्शनैः bright looking, कुन्तै: च glowing, शतशः iron bars, शतघ्नीभिः like fire, आयसैः iron, मुद्गरैरपि axes also, घोरैः dreadful, परशुभिश्चैव hammers, भिदनिपालैश्च Bhindi Palas, वज्रकल्पैः like thunderbolt, मुष्टिभिः fists, अशनिसन्निभैः like lightning, तलैः descended, पर्वतोपमम् like mountain, समन्तात् all over, समासाद्य collected, अभिजघ्नुः skilful, सङ्ग्रुद्धः furious, तेषाम् them, महत् huge, कदनम् war, चकार took place

Between the skilful Rakshasas armed with sharp tridents, swords, javelins in hand, with spears in hand, bright iron bars glowing like fire, with iron axes, dreadful hammers, Bhindi palas and Hanuman, with thunderbolt like fists that descended like lightning, and slaps which descended like mountains, a huge skillful war took place.
स ददर्शकपिश्रेष्ठमचलोपममिन्द्रजित् ।

सूदमानमसन्त्रस्तममित्रान् पवनात्मजम् ।।6.86.25।।


सःइन्द्रजित् that Indrajith, कपिश्रेष्ठम् foremost of monkeys, अचलोपमम् like mountain, असन्त्रस्तम् without weapon, अमित्रान् enemies, सूदमानम् fearless, पवनात्मजम् Hanuman, ददर्श witnessed

Indrajith witnessed Hanuman, the foremost of Vanaras without weapons, fearlessly fighting.
स सारथिमुवाचेदंयाहियत्रैषवानरः ।

क्षयमेवहिनःकुर्याद्राक्षसामुपेक्षितः ।।6.86.26।।


सः he, सारथिम् charioteer, इदम् thus, उवाचspoke, एषःin that way, वानरःVanara, यत्र there, याहि if not, उपेक्षितःkeep waiting, नः not, राक्षसानाम् Rakshasas, क्षयम् reduced, कुर्यादेवहि no doubt destroy

Thus Indrajith spoke to the charioteer "This Vanara will no doubt reduce the Rakshasa army if we keep waiting."
इत्युक्तस्सारथिस्तेनययौयत्र न मारुतिः ।

वहन् परमदुर्धर्षंस्थितमिन्द्रजितंरथे ।।6.86.27।।


तेन therefore, इति this way, उक्तः spoke, सारथिः charioteer, रथे chariot, स्थितम् seated, परमदुर्धर्षम् highly difficult to encounter, इन्द्रजितम् Indrajith, वहन् to that place, मारुतिःMaruthi, यत्र there, ययौ went

On hearing Indrajith who is highly difficult to encounter speaking in that way his charioteer drove Indrajith, to that place, where Maruthi was.
सोऽभ्युपेत्यशरान्खङ्गान्पट्टसासिपरश्वधान् ।

अभ्यवर्षतदुर्धर्षःकपिमूर्थनिराक्षसः ।।6.86.28।।


दुर्धर्षःdreadful, सःराक्षसः that Rakshasa, अभ्युपेत्य going near, कपिमूर्थनि face of monkey, शरान् arrows, खङ्गान् swords, पट्टसासिपरश्वधान् iron bars, spears, अभ्यवर्षत rained

Going near Hanuman, that dreadful Rakshasa, rained arrows, spears, swords and iron bars on the face of Hanuman.
तानिशस्त्राणिघोराणिप्रतिगृह्य स मारुतिः ।

रोषेणमहताविष्टोवाक्यंचेदमुवाच ह ।।6.86.29।।


सःमारुतिः he, Maruthi, घोराणि frightening, तानिशस्त्राणि those weapons, प्रतिगृह्य receiving, महता great, रोषेण rage, आविष्टः overcome by, इदंवाक्यम् this words, उवाच spoke

Receiving those frightening weapons, Maruthi spoke these words overcome by anger.
युध्यस्वयदिशूरोऽसिरावणात्मजदुर्मते ।

वायुपुत्रंसमासाद्य न जीवन् प्रतियास्यसि ।।6.86.30।।


दुर्मते evil minded, रावणात्मज Indrajith, शूरः warrior, असियदि such, युध्यस्व fight, वायुपुत्रम् son of WindGod, समासाद्य having met, जीवन् life, न प्रतियास्यसि not return alive

"Evil minded hero! Fight with me back having met, you shall not return alive."
बाहुभ्यांसम्प्रतियुध्यस्वयदिमेद्वन्द्वमाहवे ।

वेगंसहस्वदुर्बुद्धेततस्त्वंरक्षसांवरः ।।6.86.31।।


दुर्बुद्धे cruel, मे with me, द्वन्द्वम् duel, यदि if you like, बाहुभ्याम् arms, सम्प्रयुध्यस्व in duel war, आहवे come, वेगम् quickly, सहस्व with stand, ततः then, त्वम् you, रक्षसाम् among Rakshasas, वरःforemost

"Fight with me for a duel war if you like. Come quickly and with stand, then you will become foremost among Rakshasas.
हनूमन्तंजिघांसन्तंसमुद्यतशरासनम् ।

रावणात्मजमाचष्टे लक्ष्मणाय विभीषण: ।।6.86.32।।


विभीषणः Vibheeshana, समुद्यतशरासनम् having seated, रावणात्मजम् Indrajith, हनूमन्तम् Hanuman, जिघांसन्तम् is ready to attack, लक्ष्मणाय Lakshmana, आचष्टे told

"Vibheeshana told Lakshmana that Indarjith having seated is ready to attack Hanuman."
यस्सवासवनिर्जेतारावणस्यात्मसम्भवः ।

स एषरथमास्थायहनूमन्तंजिघांसति ।।6.86.33।।


वासवनिर्जेता conqueror of Indra, सः he, यः that, रावणस्यआत्मसम्भवः Ravana's son, सःएषः in that way, रथम् chariot, आस्थाय reaching, हनूमन्तम् at Hanuman, जिघांसति seeks to kill

"Ravana's son, the conqueror of Indra, having taken a se at in the chariot seeks to kill Hanuman."
तमप्रतिमसंस्थानैश्शरैश्शत्रुनिवारणैः ।

जीवितान्तकरैर्घोरैःसौमित्रेरावणिंजहि ।।6.86.34।।


सौमित्रे Saumithri, अप्रतिमसंस्थानैः of incomparable craftsmanship, शत्रुनिवारणैः formidable weapons, जीवितान्तकरैः capable of killing enemies, घोरैः dreadful, शरैः arrows, तम् them, रावणिम् Ravana's son, जहि kill him

"O Saumithri! Kill that son of Ravana with your formidable weapons of incomparable craftsmanship, dreadful arrows capable of killing enemies."
इत्येवमुक्तस्तुतदामहात्माविभीषणेनारिविभीषणेन ।

ददर्शतंपर्वतसन्निकाशंरथस्थितंभीमबलंदुरासदम् ।।6.86.35।।


तदा then, अरिविभीषणेन by the terror of enemies, विभीषणेन by Vibheeshana, इत्येवम् in this manner, उक्तः spoken, महात्मा great self, पर्वतसन्निकाशम् resembling a mountain, रथस्थितम् seated in the chariot, भीमबलम् of fierce strength, दुरासदम् difficult to approach, तम् him, ददर्श saw

Spoken in that way by Vibheeshana, the terror of enemies, the great selfLakshmana saw Indrajith resembling a mountain seated in the chariot and was difficult to approach.
।। इत्यार्षेवाल्मीकीयेश्रीमद्रामायणेअदिकव्येयुद्धकाण्डेषडशीतितमस्सर्गः ।।
This is the end of the eighty sixth sarga of Yuddha Kanda of the first epic the holy Ramayana composed by sage Valmiki.