Sloka & Translation

[ Angada kills Mahaparsva, the minister of Ravana.]

महोदरेतुनिहतेमहापार्श्वोमहाबलः ।

सुग्रीवेणसमीक्ष्याथक्रोधात्सम्ररक्तलोचनः ।।6.99.1।।

अङ्गदस्यचमूंभीमांक्षोभयामाससायकैः ।


सुग्रीवेण by Sugriva, महोदरे Mahodara, निहते killed, महाबलः mighty, महापार्श्वः Mahparsva, समीक्ष्य gazing, अथ then, क्रोधसम्रक्तलोचनः eyes turned red in anger, सायकैः army, अङ्गदस्य in Angada's, भीमाम् terrific, चमूम् troops, क्षोभयामास commotion

Gazing at Mahodara killed by Sugriva, mighty Mahaparsva's eyes turned red in anger. He created a commotion in the army of Angada.
सवानराणांमुख्यानामुत्तमाङ्गानिसर्वशः ।।6.99.2।।

पातयामानकायेभ्यःफलंवृन्तादिवानिलः ।


सःसर्वशः severed, मुख्यानाम् leader, वानराणाम् Vanaras, उत्तमाङ्गानि limbs, अनिलःwind, वृन्तात् stalks, फलमिव fruits like, कायेभ्यः from body, पातयामास thrown

That leader (Mahaparsva) severed the heads of Vanara leaders from their body just as wind drops fruits from stalks.
केषांचिदिषुभिर्बाहुन् स्कन्धांश्छिच्छेदराक्षसः च ।।6.99.3।।

वानराणांसुङ्कृद्ध: पार्श्वंकेषांव्यदारयत् ।


अथ and then, सःराक्षसः that Rakshasa, सुसङ्कृद्ध: infuriated, केषांsome, वानराणाम् Vanaras, बाहून् arms, स्कन्दाम् shoulders, इषुभिः arrows, चिच्छेद shattered, केषांचित् some intent upon, पार्श्वम् sides, व्यदारयत् tore off

Then with his arrows, that Rakshasa (Mahaparsva) shattered the arms of some, shoulders of some, sides, and ribs of some Vanaras.
तेऽर्दिताबाणवर्षेणमहापार्श्वेनवानराः ।।6.99.4।।

विषादविमुखाःसर्वेबभूवुर्गतचेतसः ।


महापार्श्वेन Mahaparsva, बाणवर्षेण rain of arrows, अर्दिताः dejected, तेवानराः those Vanaras, सर्वे all, विषादविमुखाःsad look, गतचेतसः lost senses, बभूवुः wore

By the rain of arrows of Mahaparsva, the Vanaras were dejected and wore a sad look on their face and lost senses.
निरीक्ष्यबलमुद्विग्नमङ्गदोराक्षसार्दितम् ।।6.99.5।।

वेगंचक्रेमहावेगमहाबाहुस्समुद्रइवपर्वणि ।


अङ्गदःAngada, राक्षसार्दितम् oppressed by the Rakshasa leader, उद्विग्नम् frightened, बलम् army, निरीक्ष्य observing, पर्वणि full moon days, समुद्रःइव like an ocean, महाबाहुःbroad shouldered, वेगम् speedily, चक्रे exhibited

Observing the army oppressed by the Rakshasa leader, Angada, endowed with broad shoulders, exhibited his might speedily like the ocean on full moon days.
आयसंपरिघंगृह्यसूर्यरमशिसमप्रभम् ।।6.99.6।।

समरेवानरश्रेष्ठोमहापार्श्वेन्यपातयत् ।


वानरश्रेष्ठः foremost of the Vanaras, सूर्यरमशिसमप्रभम् radiance of sun's rays, आयसम् shone, परिघम् iron bar, गृह्य taking, समरे to battlefield, महापार्श्वे Mahaparsva, न्यपातयत् flung on

The foremost of the Vanaras (Angada), taking an iron bar flung on Mahaparsva in the battlefield.
स तुतेनप्रहारेणमहापार्श्वोविचेतनः ।।6.99.7।।

ससूतस्स्यन्दनात्तस्माद्विसंज्ञश्चापतद्भुवि ।


सःमहापार्श्वः that Mahaparsva, तेनप्रहारेण by that hit, विचेतनः lost consciousness, ससूतः with charioteer, तस्मात् from there, स्यन्दनात् chariot, विसंज्ञः senseless, भुवि on the ground, अपतत् fell

By that hit, Mahaparsva became unconscious and fell on the ground, senseless, from the chariot along with the charioteer.
स ऋक्षराजस्तेजस्वीनीलाञ्जनचयोपमः ।।6.99.8।।

निष्पत्यसुमहावीर्यस्स्वाद्व्यूहन्मेघसन्निभात् ।

प्रगृह्यगिरिशृङ्गाभांक्रुद्धस्सविपुलांशिलाम् ।।6.99.9।।

अश्वाञ्जघानतरसाबभञ्जतम् स्यन्दनं च तम् ।


तेजस्वी mighty, नीलाञ्जनचयोपमः heap of dark black mountain, सुमहावीर्यः great hero, ऋक्षराजःking of Bears, क्रुद्धः angry, मेघसन्निभात् like a cloud, स्वयूथात् their army, निष्पत्य went, गिरिशृङ्गाभाम् resembling mountain peak, विपुलाम् huge, शिलाम् rock, प्रगृह्य seizing, तरसा rushed, तस्य his, अश्वान् horses, जघान struck, तम् them, स्यन्दनं च chariot, बभञ्ज crushed

Jambavantha, the mighty king of Bears, rushed from his army that looked like a dark cloud. The great hero with his army resembling a heap of black mountain, in his fury seized a huge rock resembling a mountain peak, crushed the chariot and struck the horses.
मुहूर्ताल्लब्धसंज्ञस्तुमहापार्श्वोमहाबलः ।।6.99.10।।

अङ्गदंबहुभिर्बाणैर्भूयस्तंप्रत्यविध्यत ।


मुहूर्तात् in a short while, लब्धसंज्ञः gaining consciousness, महाबलः mighty, महापार्श्वः Mahaparsva, बहुभिः many, बाणैः shafts, तम् them, अङ्गदम् on Angada, भूयःagain, प्रत्यविध्यत struck in turn

In a short while, regaining consciousness, mighty Mahaparsva struck Angada again with many shafts.
जाम्बवन्तंत्रिभिर्बाणैराजघानस्तनान्तरे ।।6.99.11।।

ऋक्षराजंगवाक्षं च जघानबहुभिश्शरैः ।


ऋक्षराजम् king of Bears, जाम्बवन्तम् Jambavantha, स्तनान्तरे chest, त्रिभिः three, बाणैः shafts, आजघान pierced, गवाक्षं च Gavaksha also, बहुभिः many, शरैः arrows, जघान attacked

Mahaparsva pierced three shafts into the chest of Jambavantha and attacked Gavaksha with many arrows.
जाम्बवन्तंगवाक्षं च स दृष्टवाशरपीडितौ ।।6.99.12।।

जग्राहपरिघंघोरमङ्गदःक्रोधमूर्छितः ।


सअङ्गदःAngada, शरपीडितौ tormented by shafts, गवाक्षम् Gavaksha, जाम्बवन्तं च and Jambavantha, दृष्टवा seeing, क्रोधमूर्छितः deluded with anger, घोरम् dreadful, परिघम् iron bar, जग्राह took hold

Seeing Gavaksha and Jambavantha afflicted by shafts, deluded with anger, Angada took hold of a dreadful iron bar.
तस्याङ्गदःप्रकुपितोराक्षसस्यतमायसम् ।।6.99.13।।

दूरस्थितस्यपरिघंरविरश्मिसमप्रभम् ।

द्वावाभ्यांभुजाभ्यांसङ्गृह्यभ्रामयित्वा च वेगवान् ।।6.99.14।।

महापार्श्वस्यचिक्षेपवधार्थंवालिनस्सुतः ।


वालिनः Vali's, सुतः son, अङ्गदः Angada, प्रकुपितः enraged, रविरमशिसमप्रभम् radiant like the sun's rays, आयसम् shone, तंपरिघम् that iron bar, द्वाभ्याम् both, भुजाभ्याम् arms, सङ्गृह्य seizing, वेगवान् with speed, भ्रामयित्वाच whirling round and round, दूरस्थितस्य at a distance, राक्षसस्य Rakshasa's, तस्य his, महापार्श्वस्य Mahaparsva's, वधार्थम् strike, चिक्षेप thrown

Vali's son Angada got enraged, seized an iron bar which shone like the radiant sun's rays and stood at a distance to kill Mahaparsva. Angada whirling the iron bar round and round hurled it around and thrown at Mahaparsva.
स तुक्षिप्तोबलवतापरिघन्तस्यरक्षसः ।।6.99.15।।

धनुश्चसशरंहस्ताछचिरस्त्रांचाप्यपातयत् ।


बलवता mighty, क्षिप्तः broken, सःपरिघः that iron bar, तस्यरक्षसः that Rakshasa's, हस्तात् from hand, सशरम् arrows, धनुश्च bow, शिरस्त्रां forehead, चाप्यपातयत् thrown

That iron bar hurled by Angada hit the forehead of the Rakshasa.
तंसमासाद्यवेगेनवालिपुत्रःप्रतापवान् ।।6.99.16।।

तलेनाभ्यहनत्क्रुद्धः कर्णमूले सकुण्डले ।


प्रतापवान्स courageous, वालिपुत्रः son of Vali, क्रुद्धः enraged, तम् him, वेगेन speedily, समासाद्य shining, सकुण्डले with ear rings, कर्णमूले decorated, तलेन with palm, अभ्यहनत् slapped

Courageous son of Vali, enraged, with all speed, slapped the Rakshasa's ear adorned with shining earrings, with his palm.
स तुक्रुद्धोमहावेगोमहापार्श्वोमहाद्युति ।।6.99.17।।

करेणैकेनजग्राहसुमहान्तंपरश्वथम् ।


महावेगः endowed with great speed, महाद्युतिः shining brightly, सःमहापार्श्वः that Mahaparsva, क्रुद्धः angry, एकेन one, करेण axe, सुमहान्तम् extraordinary, परश्वथम् a battle axe, जग्राह took hold of

Angry Mahaparsva, who was endowed with speed and shining brightly, took hold of an extraordinary battle axe in one hand.
तंम्तैलधौतंविमलंशैलसारमयंदृढम् ।।6.99.18।।

राक्षसःपरमक्रुद्धोवालिपुत्रेन्यपातयत् ।


परमक्रुद्धः extremely enraged, राक्षसः Rakshasa, तैलधौतम् smeared with oil, विमलम् clean, शैलसारमयम् like feet of mountain, दृढम् strong, तंम् that, वालिपुत्रे Vali's son, न्यपातयत् hurled

Extremely enraged Rakshasa, hurled at Vali's son that axe that was cleansed with oil, the clean strong axe that was like feet of a mountain.
तेनवामांसफलकेभृशंप्रत्यवपादितम् ।।6.99.19।।

अङ्गदोमोक्ष्यामाससरोषस्सपरश्वधम् ।


रोषः full of fury, सःअङ्गदः that Angada, तेन by that, वामांसफलके left shoulder bone, भृशम् in violence, प्रत्यवपादितम् hurled in turn, परश्वधम् Parasva's, मोक्ष्यामास escaped

Angada, full of fury, escaped Mahaparsva's aim to strike his left shoulder blade in violence.
सवीरोवज्रसङ्काशमङ्गदोमुष्टिमात्मनः ।।6.99.20।।

संवर्तयत्सुसङ्कृद्धःपितृतुल्यपराक्रमः ।


पितृतुल्यपराक्रमःequal to father in prowess, वीरःheroic, सःअङ्गदःAngada, सुसङ्कृद्धः highly furious, आत्मनः himself, वज्रसङ्काशम् resembling thunderbolt, मुष्टिम् fist, सम्वर्तयामास clenched

Angada, who was equal to his father in his prowess, was highly furious and himself clenched his fist which resembled thunderbolt.
राक्षसस्यस्तनाभ्याशेमर्मज्ञोहृदयंप्रति ।।6.99.21।।

इन्द्राशनिमस्पर्शं स मुष्टिंविन्यपातयत् ।


मर्मज्ञः vital, सः he, राक्षसस्य Rakshasa's, स्तनाभ्याशे middle of the breasts, हृदयंप्रति into the heart, इन्द्राशनिसमस्पर्शम् equal to Indra's thunderbolt, मुष्टिम् fist, विन्यपातयत् pierced

Angada who knew the vital parts, pierced into the middle of the breasts of the Rakshasa into the heart by his fist which was equal to Indra's thunderbolt.
तेनतस्यनिपातेनराक्षसस्यमहामृधे ।।6.99.22।।

पफालहृदयंचास्य स पपातहतोभुवि ।


महामृधे in that great conflict, तस्य his, तेन by that, निपातेन struck by the fist, अस्य his, राक्षसस्य Rakshasa's, हृदयम् heart, पफाल broke, सः he, हतः was killed, भुवि ground, पपात fell

In that great conflict, struck by the fist, the Rakshasa (Mahaparsva's) heart broke and killed and fell on the ground.
स्मिन्निपतितेभूमौतत्सैन्यंसम्प्रचुक्षुभे ।।6.99.23।।

अभवच्चमहान्क्रोधस्समरेरावणस्यतु ।


तस्मिन् his, भूमौ on the ground, निपतिते fallen, तत् that, सैन्यम् army, सम्प्रचुक्षुभे bewildered, समरे in battle, रावणस्य Ravana's, महान् great, क्रोधः anger, अभवत् च became

Mahaparsva having fallen down in the battle, the army was bewildered, and Ravana was overcome with anger.
वानराणांश्चहृष्टानांसिंहनादःसुपुष्कलः ।।6.99.24।।

स्पोटयन्निवशब्देनलङ्कांसाट्टालगोपुराम् ।

महेन्द्रेणेवदेवानांनादस्समभवन्महान् ।।6.99.25।।


प्रहृष्टानाम् highly rejoiced, वानराणाम् Vanaras, सुपुष्कलः high pitched, सिंहनादः roar, शब्देन sound, साट्टालगोपुराम् tall attics and gates, लङ्काम् Lanka, शब्देन by that sound, स्फोटयन्निवमहेन्द्रेण accompanied by Indra, देवानाम् gods, महान् great, नादःइव like sound, समभवत् happened

Highly rejoiced Vanaras roared in high pitch sound. The tall attics and gates of Lanka vibrated with sound. Even the gods, accompanied by Indra, made great sounds.
अथैन्द्रशत्रुस्त्रिदिवालयानांवनौकनांचैवम्हाप्रणादम् ।

श्रुत्वासरोषंयुधिराक्षसेन्द्रः ।पुनश्चयुद्धाभिमुखोऽवतस्थे ।।6.99.26।।


अथ and then, इन्द्रशत्रुःIndra's enemy, राक्षसेन्द्रः Rakshasa king, स्त्रिदिवालयानाम् the three, dwellers of heaven, forest and Rakshasas, वनौकसांचैव Vanaras also, म्हाप्रणादम् great sound, श्रुत्वा hearing, सरोषम् reacting, पुनश्च again, युद्धाभिमुखः towards battle, अवतस्थे prepared for

Then Ravana, the enemy of Indra, hearing the great sound made by the three dwellers of heaven of forest and of Rakshasas, reacting violently again, prepared for war.
।। इत्यार्षेवाल्मीकीयेश्रीमद्रामायणेआदिकाव्येयुद्धकाण्डेनवनवतितमस्सर्गः ।।
This is the end of the ninety ninth sarga of Yuddha Kanda of the first epic the holy Ramayana composed by sage Valmiki.