Content

धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलै:।

सङ्कीर्णं बदरीभिश्च किन्न्वेतद्दारुणं वनम्।।1.24.15।।
 
Translation

धवाश्वकर्णककुभै: with Dhava, Ashvakarna, Kakubha, बिल्वतिन्दुकपाटलै: with Bilva,Tinduka, Patala, बदरीभिश्च with Badaris, सङ्कीर्णम् thronged, एतत् दारुणम् this frightening, वनम् forest, किं नु what indeed could this be?

This forest jampacked with dhava, ashvakarna, kakubha, bilva, tinduka, patala and badari trees, how frightening this forest could be"
Sanskrit Commentary by Nagesa Bhatta
तत इति । नद्या गङ्गायाः ।। 1.24.1 ।।



उपस्थाप्यानाय्य ।। 1.24.2 ।।



राजपुत्रपुरस्कृत इति तृतीयातत्पुरुषः । तीर्त्वेति शेषः । अरिष्टं शुभं यथा भवति तथा । रिषेर्हिंसार्थत्वात् ।। 1.24.3 ।।



ततार तर्तुमुपक्रान्तः । सरितम् गङ्गाम् । सागरं गच्छति जलपूर्णत्वरूपस्वरूपं प्रापयति ताम् । अन्तर्भावितण्यर्थः । अगस्त्यशोषितस्य समुद्रस्य गङ्गया पूरणं कृतमिति प्रसिद्धेः ।। 1.24.4 ।।



तोयसंरम्भेण परस्परं तरङ्गसङ्घट्टक्षोभेण वर्धितमतिप्रवृद्धम् । निश्चयं सहज औपाधिको वेत्येतदन्यतरनिश्चयम् ।। 1.24.5 ।।



ज्ञातुकाम इत्यस्य जात इति शेषः ।। 1.24.6 ।।



भिद्यमानस्य परस्परसङ्घट्टमानस्य ।। 1.24.7 ।।



निश्चयम् निश्चयजनकहेतुम् ।। 1.24.8 ।।



तेन मनोनिर्मितत्वेन । तस्मात्सरसो या सुस्राव सेत्यन्वयः ।। 1.24.9 ।।



सरसो यौति प्रवर्तत इति सरयूः । सरःप्रवृत्तेति तद्योगनिर्वचनम् । पुण्यत्वे हेतुर्ब्रह्मसरश्च्युतत्वम् । तस्या अयम् । सन्धिरार्षः । या जाह्नवीमभिवर्तते तया सह सङ्गच्छते तस्या अयं शब्द इत्यर्थः ।। 1.24.10 ।।



ताभ्याम् सरयूगङ्गाभ्याम् ।। 1.24.11 ।।



विक्रमः पादविक्षेपः । घोरसङ्काशम् भयङ्करदर्शनम् ।। 1.24.12 ।।



अविप्रहतम् सार्थगमागमाभावादक्षुण्णम् । झिल्लिका कीटविशेषः ।। 1.24.13 ।।



भैरवैर्भयङ्करैः । श्वापदानि दुष्टमृगाः । दारुणारवैर्दारुणशब्दैः । शकुन्तैर्भासैः । शकुनैः सर्वपक्षिभिः । भैरवस्वनैर्वाश्यद्भिरतिभैरवं शब्दं कुर्वद्भिः ।। 1.24.14 ।।



शोभितम् युक्तम् । धवादयो वृक्षविशेषाः ।। 1.24.15 ।।



किं नु कुतो नु ।। 1.24.16 ।।



यस्य प्राणिनः स श्रूयतामित्यन्वयः । स्फीतौ समृद्धौ ।। 1.24.17 ।।



मलदाः करूषा इति बहुवचनं शब्दस्वभावकृतम् । देवनिर्माणेन देवयत्नेन निर्मितौ । मलेनाशुच्याचारेण ।। 1.24.18 ।।



क्षुधा बुभुक्षया । समभिप्लुतमित्यनुकृष्यते । ब्रह्महत्या वृत्रस्य ब्रह्मसन्तानत्वात् । देवा वस्वादयः ।। 1.24.19 ।।



कलशैर्गङ्गाजलपूर्णघटैः । प्रमोचयन्प्रामोचयन् । कारूषम् क्षुत् । दत्त्वा त्यक्त्वेत्यर्थः ।। 1.24.20 ।।



शरीरजमिति पूर्वान्वयि । प्रपेदिरे । देवा इति शेषः ।। 1.24.21 ।।



ततः । तदेत्यर्थः ।। 1.24.22 ।।



यस्मान्ममाङ्गमलधारिणौ तस्मात्ख्वायतिं गमिष्यत इति पूर्वेणान्वयः ।। 1.24.23 ।।



शक्रेण कृतां देशस्य पूजां दृष्ट्वा पाकशासनं साध्वित्यब्रुवन्निति पूर्वेणान्वयः ।। 1.24.24 ।।



कस्यचित्कियतः कालस्य । अपगम इति शेषः ।। 1.24.25 ।।



भद्रं त इति विश्वामित्रस्याशीर्वचनं बालकत्वेन तादृशयक्षिणीनामश्रवणेन त्रासो मा भूदिति । यद्वा ताटका नाम ते भद्रम् । प्रथमशौर्यस्थानत्वेन शौर्यप्रसिद्धिकरत्वरूपं भद्रत्वमस्या इति बोध्यम् ।। 1.24.2628 ।।



सेयम् । या विनाशयति सेत्यर्थः । आवृत्य निरुध्य । अर्धमतिक्रान्तमत्यर्धं तादृशे योजने ।। 1.24.29 ।।



यतश्चेदं ताटकावनमस्माभिर्गन्तव्यमत एव च हेतोर्हे राम, स्वबाहुबलमाश्रित्येमां जहि ।। 1.24.30 ।।



ननु स्त्री कथं हन्तव्या तत्राह मन्नियोगादिति । मदाज्ञया स्त्रीवधशङ्का त्यज । ईदृशम् ताटका ऽ ऽक्रान्तम् ।। 1.24.31 ।।



अद्यापि न निवर्तते । अत्र पूर्वस्थितो जन इति शेषः ।। 1.24.32 ।।



इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे चतुर्विंशः सर्गः ।। 24 ।।